The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ratnagotravibhāgo mahāyānottaratantraśāstram »»
ratnagotravibhāgo Mahāyānottaratantraśāstram
prathamaḥ paricchedaḥ
oṁ namaḥ śrīvajrasattvāya|
buddhaśca dharmaśca gaṇaśca dhātu-
rbodhirguṇāḥ karma ca bauddhamantyam|
kṛtsnasya śāstrasya śarīrametat
samāsato vajrapadāni sapta||1||
vajropamasyādhigamārthasya padaṁ sthānamiti vajrapadam| tatra śruticintāmayajñānaduṣprativedhādanabhilāpyasvabhāvaḥ pratyātmavedanīyo'rtho vajravadveditavyaḥ| yānyakṣarāṇi tamarthamabhivadanti tatprāptyanukūlamārgābhidyotanatastāni tatpratiṣṭhābhūtatvāt padamityucyante| iti duṣprativedhārthena pratiṣṭhārthena ca vajrapadatvamarthavyañjanayoranugantavyam| tatra katamo'rthaḥ katamadvyañjanam| artha ucyate saptaprakāro'dhigamārtho yaduta buddhārtho dharmārthaḥ saṁghārtho dhātvartho bodhyartho guṇārthaḥ karmārthaśca| ayamucyate'rthaḥ| yairakṣaraireṣa saptaprakāro'dhigamārthaḥ sūcyate prakāśyata idamucyate vyañjanam| sa caiṣa vajrapadanirdeśo vistareṇa yathāsūtramanugantavyaḥ|
anidarśano hyānanda tathāgataḥ| sa na śakyaścakṣuṣā draṣṭum| anabhilāpyo hyānanda dharmaḥ| sa na śakyaḥ karṇena śrotum| asaṁskṛto hyānanda saṁghaḥ| sa na śakyaḥ kāyena vā cittena vā paryupā situm| itīmāni trīṇi vajrapadāni dṛḍhādhyāśayaparivartānusāreṇānugantavyāni|
tathāgataviṣayo hi śāriputrāyamarthastathāgatagocaraḥ| sarvaśrāvakapratyekabuddhairapi tāvacchāriputrāyamartho na śakyaḥ samyak svaprajñayā xxx draṣṭuṁ vā pratyavekṣituṁ vā| prāgeva bālapṛthagjanairanyatra tathāgataśraddhāgamanataḥ| śraddhāgamanīyo hi śāriputra paramārthaḥ| paramārtha iti śāriputra sattvadhātoretadadhivacanam| sattvadhāturiti śāriputra tathāgatagarbhasyaitadadhivacanam| tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanam| itīdaṁ caturthaṁ vajrapadamanūnatvāpūrṇatvanirdeśaparivartānusāreṇānugatavyam|
anuttarā samyaksaṁbodhiriti bhagavan nirvāṇadhātoretadadhivacanam| nirvāṇadhāturiti bhagavan tathāgatadharmakāyasyaitadadhivacanam| itīdaṁ pañcamaṁ vajrapadamāryaśrīmālāsūtrānusāreṇānugantavyam|
yo'yaṁ śāriputra tathāgatanirdiṣṭo dharmakāyaḥ so'yamavinirbhāgadharmā| avinirmuktajñānaguṇo yaduta gaṅgānadīvālikāvyatikrāntaistathāgatadharmaiḥ| itīdaṁ ṣaṣṭhaṁ vajrapadmanūnatvāpūrṇatvanirdeśānusāreṇānugantavyam|
na mañjuśrīstathāgataḥ kalpayati na vikalpayati| athavāsyānābhogenākalpayato'vikalpayata iyamevaṁrūpā kriyā pravartate| itīdaṁ saptamaṁ vajrapada tathāgataguṇajñānācintyaviṣayāvatāranirdeśānusāreṇānugantavyam| itīmāni samāsataḥ sapta vajrapadāni sakalasyāsya śāstrasyoddeśamukhasaṁgrāhārthena śarīramiti veditavyam|
svalakṣaṇenānugatāni caiṣāṁ
yathākramaṁ dhāraṇirājasūtre|
nidānatastrīṇi padāni vidyā-
ccatvāri dhīmajjinadharmabhedāt||2||
eṣāṁ ca saptānāṁ vajrapadānāṁ svalakṣaṇanirdeśena yathākramamāryadhāraṇīśvararājasūtranidānaparivartānugatāni trīṇi padāni veditavyāni| tata ūrdhvamavaśiṣṭāni catvāri bodhisattvatathāgatadharmanirdeśabhedāditi| tasmādyaduktam|
bhagavān sarvadharmasamatābhisaṁbuddhaḥ supravartitadharmacakro'nantaśiṣyagaṇasuvinīta iti| ebhistribhirmūlapadairyathākramaṁ trayāṇāṁ ratnānāmanupūrvasamutpādasamudāgamavyavasthānaṁ veditavyam| avaśiṣṭāni catvāri padāni triratnotpattyanurūpahetusamudāgamanirdeśo veditavyaḥ| tatra yato'ṣṭamyāṁ bodhisattvabhūmau vartamānaḥ sarvadharmavaśitāprāpto bhavati tasmāt sa bodhimaṇḍavaragataḥ sarvadharmasamatābhisaṁbuddha ityucyate| yato navamyāṁ bodhisattvabhūmau vartamāno'nuttaradharmabhāṇakatvasaṁpannaḥ sarvasattvāśayasuvidhijña indriyaparamapāramitāprāptaḥ sarvasattvakleśavāsanānusaṁdhisamudghātanakuśalo bhavati tasmāt so'bhisaṁbuddhabodhiḥ supravartitadharmacakra ityucyate| yato daśamyāṁ bhūmāvanuttaratathāgatadharmayauvarājyābhiṣekaprāptyanantaramanābhogabuddhakāryāpratipraśrabdho bhavati tasmāt sa supravartitadharmacakro'nantaśiṣyagaṇasuvinīta ityucyate| tāṁ punaranantaśiṣyagaṇasuvinītatāṁ tadanantaramanena granthena darśayati| mahatā bhikṣusaṁghena sārdha yāvadaprameyeṇa ca bodhisattvagaṇena sārdhamiti| yathākramaṁ śrāvakabodhau buddhabodhau ca suvinītatvādevaṁguṇa samanvāgatairiti|
tataḥ śrāvakabodhisattvaguṇavarṇanirdeśānantaramacintyabuddhasamādhivṛṣabhitāṁ pratītya vipularatnavyūhamaṇḍalavyūha nirvṛttitathāgatapariṣatsamāvartanavividhadivyadravyapūjāvidhānastutimeghābhisaṁpravarṣaṇato buddharatnaguṇavibhāgavyavasthānaṁ veditavyam| tadanantaramudāradharmāsanavyūhaprabhādharmaparyāyanāmaguṇaparikīrtanato dharmaratnaguṇavibhāgavyavasthānaṁ veditavyam| tadanantaramanyonyaṁ bodhisattvasamādhigocaraviṣayaprabhāva saṁdarśanatadvicitraguṇavarṇanirdeśataḥ saṁgharatnaguṇavibhāgavyavasthānaṁ veditavyam| tadanantaraṁ punarapi buddharaśmyabhiṣekairanuttaradharmarājajyeṣṭhaputraparamavaiśāradyapratibhānopakaraṇatāṁ pratītya tathāgatabhūtaguṇaparamārthastutinirdeśataśca mahāyānaparamadharmakathāvastūpanyasanataśca tatpratipatteḥ paramadharmaiśvaryaphalaprāptisaṁdarśanataśca yathāsaṁkhyameṣāmeva trayāṇāṁ ratnānāmanuttaraguṇavibhāgavyavasthānaṁ nidānaparivartāvasānagatameva draṣṭavyam|
tataḥ sūtranidānaparivartānantaraṁ buddhadhātuḥ ṣaṣṭyākāratadviśuddhiguṇaparikarmanirdeśena paridīpitaḥ| viśodhye'rthe guṇavati tadviśuddhiparikarmayogāt| imaṁ cārthavaśamupādāya daśasu bodhisattvabhūmiṣu punarjātarūpaparikarmaviśeṣodāharaṇamudāhṛtam| asminneva ca sūtre tathāgatakarmanirdeśānantaramaviṁśuddhavaiḍūryamaṇidṛṣṭāntaḥ kṛtaḥ|
tadyathā kulaputra kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ| sa maṇigotrādaparyavadāpitāni maṇiratnāni gṛhītvā tīkṣṇena khārodakenotkṣālya kṛṣṇena keśakambalaparyavadāpanena paryavadāpayati| na ca tāvanmātreṇa vīrya praśrambhayati| tataḥ paścāt tīkṣṇenāmiṣarasenotkṣālya khaṇḍikāparyavadāpanena paryavadāpayati| na ca tāvanmātreṇa vīrya praśrambhayati| tataḥ sa paścānmahābhaiṣajyarasenotkṣālya sūkṣmavastraparyavadāpanena paryavadāpayati| paryavadāpitaṁ cāpagatakācama bhijātavaiḍūryamityucyate| evameva kulaputra tathāgato'pyapariśuddhaṁ sattvadhātuṁ viditvānityaduḥkhānātmāśubhodvegakathayā saṁsārābhiratān sattvānudvejayati| ārye ca dharmavinaye'vatārayati| na ca tāvanmātreṇa vīrya praśrambhayati| tataḥ paścācchūnyānimittapraṇihitakathayā tathāgatanetrīmavabodhayati| na ca tāvanmātreṇa tathāgato vīryaṁ praśrambhayati| tataḥ paścādavivartyadharmacakrakathayā trimaṇḍalapariśuddhikathayā ca tathāgataviṣaye tān sattvānavatārayati nānāprakṛtihetukān| avatīrṇāśca samānāstathāgatadharmatāmadhigamyānuttarā dakṣiṇīyā ityucyanta iti|
etadeva viśuddhagotraṁ tathāgatadhātumabhisaṁdhāyoktam|
yathā pattharacuṇṇamhi jātarūpaṁ na dissati|
parikammena tad diṭṭhaṁ evaṁ loke tathāgatā iti||
tatra katame te buddhadhātoḥ ṣaṣṭyākāraviśuddhiparikarmaguṇāḥ| tadyathā caturākāro bodhisattvālaṁkāraḥ| aṣṭākāro bodhisattvāvabhāsaḥ| ṣoḍaśākārī bodhisattvamahākaruṇā| dvātriṁśadākāraṁ bodhisattvakarma|
tannirdeśānantaraṁ buddhabodhiḥ ṣoḍaśākāramahābodhikaruṇānirdeśena paridīpitā| tannirdeśānantaraṁ buddhaguṇā daśabalacaturvaiśāradyaṣṭādaśāveṇikabuddhadharmanirdeśena paridīpitāḥ| tannirdeśānantaraṁ buddhakarma dvātriṁśadākāra niruttaratathāgatakarmanirdeśena paridīpitam| evamimāni sapta vajrapadāni svalakṣaṇanirdeśato vistareṇa yathāsūtramanugantavyāni| kaḥ punareṣāmanuśleṣaḥ|
buddhāddharmo dharmataścāryasaṁghaḥ
saṁghe garbho jñānadhātvāptiniṣṭhaḥ|
tajjñānāptiścāgrabodhirbalādyai-
rdhamairyuktā sarvasattvārthakṛdbhiḥ||3||
uktaḥ śāstrasaṁbandhaḥ|
idānīṁ ślokānāmartho vaktavyaḥ| ye sattvāstathāgatena vinītāste tathāgataṁ śaraṇaṁ gacchanto dharmatāniṣyandābhiprasādena dharma ca saṁghaṁ ca śaraṇaṁ gacchanti| atastatprathamato buddharatnamadhikṛtya ślokaḥ|
yo buddhatvamanādimadhyanidhanaṁ śāntaṁ vibuddhaḥ svayaṁ
buddhvā cābudhabodhanārthamabhayaṁ mārgaṁ dideśa dhruvam|
tasmai jñānakṛpāsivajravaradhṛgduḥkhaṅkuraikacchide
nānādṛggahanopagūḍhavimatiprākārabhettre namaḥ||4||
anena kiṁ darśayati|
asaṁskṛtamanābhogamaparapratyayoditam|
buddhatvaṁ jñānakāruṇyaśaktyupetaṁ dvayārthavat||5||
anena samāsato'ṣṭābhirguṇaiḥ saṁgṛhītaṁ buddhatvamudbhāvitam| aṣṭau guṇāḥ katame| asaṁskṛtatvamanābhogatāparapratyayābhisaṁbodhirjñānaṁ karuṇā śaktiḥ svārthasaṁpat parārthasaṁpaditi|
anādimadhyanidhanaprakṛtatvādasaṁskṛtam|
śāntadharmaśarīratvādanābhogamiti smṛtam||6||
pratyātmamadhigamyatvādaparapratyayodayam|
jñānamevaṁ tridhā bodhāt karuṇā mārgadeśanāt||7||
śaktirjñānakṛpābhyāṁ tu duḥkhakleśanibarhaṇāt|
tribhirādyairguṇaiḥ svārthaḥ parārthaḥ paścimaistribhiḥ||8||
saṁskṛtaviparyayeṇāsaṁskṛtaṁ veditayvam| tatra saṁskṛtamucyate yasyotpādo'pi prajñāyatesthitirapi bhaṅgo'pi prajñāyate| tadabhāvādbuddhatvamanādimadhyanidhanamasaṁskṛtadharmakāya prabhāvitaṁ draṣṭavyam| sarvaprapañcavikalpopaśāntatvādanābhogam| svayaṁbhūjñānādhigamyatvādaparapratyayodayam| udayo'trābhisaṁbodho'bhipretotpādaḥ| ityasaṁskṛtādapravṛttilakṣaṇādapi tathāgatatvādanābhogataḥ sarvasaṁbuddhakṛtyamā saṁsārakoṭeranuparatamanupacchinnaṁ pravartate|
ityevamatyadbhutācintyaviṣayaṁ buddhatvamaśrutvā parataḥ svayamanācāryakeṇa svayaṁbhūjñānena nirabhilāpyasvabhāvatāmabhisaṁbudhya tadanubodhaṁ pratyabudhānāmapi jātyandhānāṁ pareṣāmanubodhāya tadanugāmimārgavyupadeśakaraṇādanuttarajñānakaruṇānvitatvaṁ veditavyam| mārgasyābhayatvaṁ lokottaratvāt| lokottaratvamapunarāvṛttitaśca| yathākramaṁ paraduḥkhakleśamūlasamudghātaṁ pratyanayoreva tathāgatajñānakaruṇayoḥ śaktirasivajradṛṣṭāntena paridīpitā| tatra duḥkhamūlaṁ samāsato yā kacidbhaveṣu nāmarūpābhinirvṛttiḥ| kleśamūlaṁ ya kācitsatkāyābhiniveśapūrvikā dṛṣṭirvicikitsā ca| tatra nāmarūpasaṁgṛhītaṁ duḥkhamabhinirvṛttilakṣaṇatvādaṅkurasthānīyaṁ veditavyam| tacchettṛtve tathāgatajñānakaruṇāyoḥ śaktirasidṛṣṭantenopamitā veditavyā| dṛṣṭivicikitsāsamgṛhīto darśanamārgapraheyaḥ| kleśo laukikajñānaduravagāho durbhedaṁtvādvanagahanopagūḍhaprākārasadṛśaḥ| tadbhettṛtvāt tathāgatajñānakaruṇayoḥ śaktirvajradṛṣṭāntenopamitā veditavyā|
ityete yathāddiṣṭāḥ ṣaṭ tathāgataguṇā vistaravibhāganirdeśato'nayaivānupūrvyā sarvabuddhaviṣayāvatārajñānālokālaṁkārasūtrānusāreṇānugantavyāḥ| tatra yaduktamanutpādo'nirodha iti mañjuśrīstathāgato'rhan samyaksaṁbuddha eṣa ityanena tāvadasaṁskṛtalakṣaṇastathāgata iti paridīpitam| yatpunaranantaraṁ vimalavaiḍūryapṛthivīśakrapratibimbodāharaṇamādiṁ kṛtvā yāvannavabhirudāharaṇairetamevānutpādānirodhatathāgatārthamadhikṛtyāha| evameva mañjuśrīstathāgato'rhan samyaksaṁbuddho neñjate na viṭhapati na prapañcayati na kalpayati na vikalpayati| akalpo'vikalpo'citto'manasikāraḥ śītibhūto'nutpādo'nirodho'dṛṣṭo'śruto'nāghrāto'nāsvādito'spṛṣṭo'nimitto'vijñaptiko'vijñapanīya ityevamādirupaśamaprabhedapradeśanirdeśaḥ| anena svakriyāsu sarvaprapañcavikalpopaśāntatvādanābhogastathāgata iti paridīpitam| tata ūrdhvamudāharaṇanirdeśādavaśiṣṭena granthena sarvadharmadharmatathatābhisaṁbodhamukheṣvaparapratyayābhisaṁbodhastathāgatasya paridīpitaḥ| yatpunarante ṣoḍaśākārāṁ tathāgatabodhiṁ nirdiśyaivamāha| tatra mañjuśrīstathāgatasyaivaṁrūpān sarvadharmānabhisaṁbudhya sattvānāṁ ca dharmadhātuṁ vyavalokyāśuddhamavimalaṁ sāṅganaṁ vikrīḍitā nāma sattveṣu mahākaruṇā pravartata iti| anena tathāgatasyānuttarajñānakaruṇānvitatvamudbhāvitam| tatraivaṁrūpān sarvadharmāniti yathāpūrva nirdiṣṭānabhāvasvabhāvāt| abhisaṁbudhyeti yathābhūtamavikalpabuddhajñānena jñātvā| sattvānāmiti niyatāniyatamithyāniyatarāśivyavaśitānām| dharmadhātumiti svadharmatāprakṛtinirviśiṣṭattathāgatagarbham| vyavalokyeti sarvākāramanāvaraṇena buddhacakṣuṣā dṛṣṭvā| aśuddhaṁ kleśāvaraṇena bālapṛthagjanānām| avimalaṁ jñeyāvaraṇena śrāvakapratyekabuddhānām| sāṅganaṁ tadubhayānyatamaviśiṣṭatayā bodhisattvānām| vikrīḍitā vividhā saṁpannavinayopāyamukheṣu supraviṣṭatvāt| sattveṣu mahākaruṇā pravartata iti samatayā sarvasattvanimittamabhisaṁbuddhabodheḥ svadharmatādhigamasaṁprāpaṇāśayatvāt| yadita ūrdhvamanuttarajñānakaruṇāpravṛtterasamadharmacakrapravartanābhinirhāraprayogāśraṁsanamiyamanayoḥ parārthakaraṇe śaktirveditavyā| tatraiṣāmeva yathākramaṁ ṣaṇṇāṁ tathāgataguṇānāmādyaistribhirasaṁskṛtādibhiryogaḥ svārthasaṁpat| tribhiravaśiṣṭairjñānādibhiḥ parārthasaṁpat| api khalu jñānena paramanityopaśāntipadasvābhisaṁbodhisthānaguṇāt svārthasaṁpat paridīpitā| karuṇāśaktibhyāmanuttaramahādharmacakrapravṛttisthānaguṇāt parārthasaṁpaditi|
ato buddharatnāddharmaratnaprabhāvaneti tadanantaraṁ tadadhikṛtya ślokaḥ|
yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato
'sakyastarkayituṁ niruktyapagataḥ pratyātmavedyaḥ śivaḥ|
tasmai dharmadivākarāya vimalajñānāvabhāsatviṣe
sarvāramvaṇa rāgadoṣatimiravyāghātakartre namaḥ||9||
anena kiṁ darśitam|
acintyādvayaniṣkalpaśuddhivyaktivipakṣataḥ|
yo yena ca virāgo'sau dharmaḥ satyadvilakṣaṇaḥ||10||
anena samāsato'ṣṭābhirguṇaiḥ saṁgṛhītaṁ dharmaratnamudbhāvitam| aṣṭau guṇāḥ katame| acintyatvamadvayatā nirvikalpatā śuddhirabhivyaktikaraṇaṁ pratiparkṣatā virāgo virāgaheturiti|
nirodhamārgasatyābhyāṁ saṁgṛhītā virāgitā|
guṇaistribhistribhiścaite veditavye yathākramam||11||
eṣāmeva yathākramaṁ ṣaṇṇāṁ guṇānāṁ tribhirādyairacintyādvayanirvikalpatāguṇairnirodhasatyaparidīpanādvirāgasaṁgraho veditavyaḥ| tribhiravaśiṣṭaiḥ śuddhyabhivyaktipratipakṣatāguṇairmārgasatyaparidīpanādvirāgahetusaṁgraha iti| yaśca virāgo nirodhasatyaṁ yena ca virāgo mārgasatyena tadubhayamabhisamasya vyavadānasatya dvayalakṣaṇo virāgadharma iti paridīpitam|
atarkyatvādalāpyatvādāryajñānādacinyatā|
śivatvādadvayākalpau śuddhyādi trayanarkavat||12||
samāsato nirodhasatyasya tribhiḥ kāraṇairacintyatvaṁ veditavyam| katamaistribhiḥ| asatsatsadasannobhayaprakāraiścaturbhirapi tarkāgocaratvāt| sarvarutaravitaghoṣavākpathaniruktisaṁketavyavahārābhilāpairanabhilāpyatvāt| āryāṇāṁ ca pratyātmavedanīyatvāt|
tatra nirodhasatyasya kathamadvayatā nirvikalpatā ca veditavyā| yathoktaṁ bhagavatā| śivo'yaṁ śāriputra dharmakāyo'dvayadharmāvikalpadharmā| tatra dvayamucyate karma kleśāṁśca| vikalpa ucyate karmakleśasamudayaheturayoniśomanasikāraḥ| tatprakṛtinirodhaprativedhād dvayavikalpāsamudācārayogena yo duḥkhasyātyantamanutpāda idamucyate duḥkhanirodhasatyam| na khalu kasyaciddharmasya vināśādduḥkhanirodhasatyaṁ paridīpitam| yathoktam| anutpādānirodhe mañjuśrīścittamanovijñānāni na pravartante| yatra cittamanovijñānāni na pravartante tatra na kaścitparikalpo yena parikalpenāyoniśomanasikuryāt| sa yoniśomanasikārapra yukto'vidyāṁ na samutvāpayati| yaccāvidyāsamutthānaṁ tad dvādaśānāṁ bhavāṅgānāmasamutthānam| sājātiriti vistaraḥ| yathoktam| na khalu bhagavan dharmavināśo duḥkhanirodhaḥ| duḥkhanirodhanāmnā bhagavannanādikāliko'kṛto'jāto'nutpanno'kṣayaḥ kṣayāpagataḥ nityo dhruvaḥ śivaḥ śāśvataḥ prakṛtipariśuddhaḥ sarvakleśakośavinirmukto gaṅgāvālikāvyativṛttairavinirbhāgairacintyairbuddhadharmaiḥ samanvāgatastathāgatadharmakāyo deśitaḥ| ayameva ca bhagavaṁstathāgatadharmakāyo'vinirmuktakleśakośastathāgatagarbhaḥ sūcyate| iti sarvavistareṇa yathāsūtrameva duḥkhanirodhasatyavyavasthānamanugantavyam|
asya khalu duḥkhanirodhasaṁjñitasya tathāgatadharmakāyasya prāptiheturavikalpajñānadarśanabhāvanāmārgastrividhena sādharmyeṇa dinakarasadṛśaḥ veditavyaḥ| maṇḍalaviśuddhisādharmyeṇa sarvopakleśamalavigatatvāt| rūpābhidhyaktikaraṇasādharmyeṇa sarvākārajñeyāvabhāsakatvāt| tamaḥpratipakṣasādharmyeṇa ca sarvākārasatyadarśanavibandhapratipakṣabhūtatvāt|
vibandha punarabhutavastunimittārambaṇamanasikārapūrvikā rāgadveṣamohotpattiranuśayaparyutthānayogāt| anuśayato hi bālānāma bhūtamatatsvabhāvaṁ vastu śubhākāreṇa vā nimittaṁ bhavati rāgotpattitaḥ| pratighākāreṇa vā dveṣotpattitaḥ| avidyākāreṇa vā mohotpattitaḥ| tacca rāgadveṣamohanimittamayathābhutamārambaṇaṁ kurvatāmayoniśomanasikāraścittaṁ paryādadāti| teṣāmayoniśomanasikāraparyavasthitacetasāṁ rāgadveṣamohānāmanyatakleśasamudācāro bhavati| te tatonidānaṁ kāyena vācā manasā rāgajamapi karmābhisaṁskurvanti| dveṣajamapi mohajamapi karmābhisaṁskurvanti| karmataśca punarjanmānubandha eva bhavati| evameṣāṁ bālānāmanuśayavatāṁ| nimittagrāhiṇāmārambaṇacaritānāmayoniśomanasikārasamudācārāt kleśasamudayaḥ| kleśamudāyāt karmasamudayaḥ| karmasamudayājjanmasamudayo bhavati| sa punareṣa sarvākārakleśakarmajanmasaṁkleśo bālānāmekasya dhātoryathābhūtamajñānādadarśanācca pravartate|
sa ca tathā draṣṭavyo yathā parigaveṣayanna tasya kiṁcinnimittamārambaṇaṁ vā paśyati| sa yadā na nimittaṁ nārambaṇaṁ vā paśyati tadā bhūtaṁ paśyati| evamete dharmāstathāgatenābhisaṁbuddhāḥ samatayā samā iti| ya evamasataśca nimittārambaṇasyādarśanāt sataśca yathābhūtasya paramārthasatyasya darśanāt tadubhayoranutkṣepāprakṣepasamatājñānena sarvadharmasamatābhisaṁbodhaḥ so'sya sarvākārasya tattvadarśanavibandhasya pratipakṣo veditavyo yasyodayāditarasyātyantamasaṁgatirasamavadhānaṁ pravartate| sa khalveṣa dharmakāyaprāptiheturavikalpajñānadarśanabhāvanāmārgo vistareṇa yathāsūtraṁ prajñāpāramitānusāreṇānugantavyaḥ|
ato mahāyānadharmaratnādavaivartikabodhisattvagaṇaratnaprabhāvaneti tadanantaraṁ tadadhikṛtya ślokaḥ|
ye samyak pratividhya sarvajagato nairātmyakoṭiṁ śivāṁ
taccittaprakṛtiprabhāsvaratayā kleśāsvabhāvekṣaṇāt|
sarvatrānugatāmanāvṛtadhiyaḥ paśyanti saṁbuddhatāṁ
tebhyaḥ sattvaviśuddhyanantaviṣayajñānekṣaṇebhyo namaḥ||13||
anena kiṁ darśitam|
yathāvadyāvadadhyātmajñānadarśanaśuddhitaḥ|
dhīmatāmavivartyānāmanuttaraguṇairgaṇaḥ||14||
anena samāsato'vaivartikabodhisattvagaṇaratnasya dvābhyāmākārābhyāṁ yathāvadbhāvikatayā yāvadbhāvikatayā ca lokottarajñānadarśanaviśuddhito'nuttaraguṇānvitatvamudbhāvitam|
yathāvattajjagacchantadharmatāvagamāt sa ca|
prakṛteḥ pariśuddhatvāt kleśasyādikṣayekṣaṇāt||15||
tatra yathāvadbhāvikatā kṛtsnasya pudgaladharmākhyasya jagato yathāvannairātmyakoṭerava gamādveditavyā| sa cāyamavagamo'tyantādiśāntasvabhāvatayā pudgaladharmāvināśayogena samāsato dvābhyāṁ kāraṇābhyāmutpadyate| prakṛtiprabhāsvaratādarśanācca cittasyādikṣayanirodhadarśanācca tadupakleśasya| tatra yā cittasya prakṛtiprabhāsvaratā yaśca tadupakleśa ityetad dvayamanāsravai dhātau kuśalākuśalayościttayorekecaratvād dvitīyacittānabhisaṁdhānayogena paramaduṣprativedhyam| ata āha| kṣaṇikuṁ bhagavan kuśalaṁ cittam| na kleśaiḥ saṁkliśyate| kṣaṇikamakuśalaṁ cittam| na saṁkliṣṭameva taccittaṁ kleśaiḥ| na bhagavan kleśāstaccittaṁ spṛśanti| kathamatra bhagavannasparśanadharmi cittaṁ tamaḥkliṣṭaṁ bhavati| asti ca bhagavannupakleśaḥ| astyupakliṣṭaṁ cittam| atha ca punarbhagavan prakṛtipariśuddhasya cittasyopakleśārtho duṣprativedhyaḥ| iti vistareṇa yathāvadbhāvikatāmārabhya duṣpratividhārthanirdeśo yathāsūtramanugantavyaḥ|
yāvadbhāvikatā jñeyaparyantagatayā dhiyā|
sarvasattveṣu sarvajñadharmatāstitvadarśanāt||16||
tatra yāvadbhāvikatā sarvajñeyavastuparyantagatayā lokottarayā prajñayā sarvasattveṣvantaśastiryagyonigateṣvapi tathāgatagarbhāstitvadarśanādveditavyā| tacca darśanaṁ bodhisattvasya prathamāyāmeva bodhisattvabhūmāvutpadyate sarvatragāthane dharmadhātuprativedhāt|
ityevaṁ yo'vabodhastatpratyātmajñānadarśanam|
tacchuddhiramale dhātāvasaṅgāpratighā tataḥ||17||
ityevamanena prakāreṇa yathāvadbhāvikatayā ca yāvadbhāvikatayā ca yo lokottaramārgāvabodhastadāryāṇāṁ pratyātmamananyasādhāraṇaṁ lokottarajñānadarśanamabhipretam| tacca samāsato dvābhyāṁ kāraṇābhyāmitaprādeśikajñānadarśanamupanidhāya suviśuddhirityucyate| katamābhyāṁ dvābhyām| asaṅgatvādapratihatatvācca| tatra yathāvadbhāvikatayā sattvadhātuprakṛtiviśuddhaviṣayatvādasaṅgam yāvadbhāvikatayānantejñeyavastuviṣayatvādapratihatam|
jñānadarśanaśuddhyā buddhajñānādanuttarāt|
avaivartyādbhavantyāryāḥ śaraṇaṁ sarvadehinām||18||
itīyaṁ jñānadarśanaśuddhiravinivartanīyabhūmisamārūḍhānāṁ bodhisattvānāmanuttarāyāstathāgatajñānadarśanaviśuddherupaniṣadgatatvādanuttarā veditavyā tadanyebhyo vā dāna śīlādibhyo bodhisattvaguṇebhyo madyogādavinivartanīyā bodhisattvāḥ śaraṇa bhūtā bhavanti sarvasattvānāmiti|
śrāvakasaṁgharatnāgrahaṇaṁ bodhisattvagaṇaratnānantaraṁ tatpūjānarhatvāt| na hi jātu paṇḍitā bodhisattvaśrāvakaguṇāntarajñā mahābodhivipulapuṇyajñānasaṁbhārāpūryamāṇajñānakaruṇāmaṇḍalamaprameyasattvadhātugaṇa-saṁtānāvabhāsapratyupasthitamanuttaratathāgatapūrṇacandra gamanānukūlamārgapratipannaṁ bodhisattvanavacandramutsṛjya prādeśikajñānaniṣṭhāgatamapi tārārūpavat svasaṁtānāvabhāsapratyupasthitaṁ śrāvakaṁ namasyanti| parahitakriyāśayaviśuddheḥ saṁniśrayaguṇenaiva hi prathamacittotpādiko'pi bodhisattvo niranukrośamananyapoṣigaṇyamanāsravaśīlasaṁvaraviśuddhiniṣṭhāgatamāryaśrāvakamabhibhavati| prāgeva tadanyairdaśavaśitādibhirbodhisattvaguṇaiḥ| vakṣyati hi|
yaḥ śīlamātmārthakaraṁ vibharti
duḥśīlasattveṣu dayāviyukteḥ|
ātmaṁbhariḥ śīladhanapraśuddho
viśuddhaśīlaṁ na tamāhurāryam||
yaḥ śīlamādāya paropajīvyaṁ
karoti tejo'nilavāribhūvat|
kāruṇyamutpādya paraṁ pareṣu
sa śīlavāṁstatpratirūpako'nya iti||
tatra kenārthena kimadhikṛtya bhagavatā śaraṇatrayaṁ prajñaptam||
śāstṛśāsanaśiṣyārthairadhikṛtya triyānikān|
kāratrayādhimuktāṁśca prajñaptaṁ śaraṇatrayam||19||
buddhaḥ śaraṇamagryatvād dvipadānāmiti śāstṛguṇodbhāvanārthena buddhabhāvāyopagatān bodhisattvān pudgalān buddhe ca paramakārakriyādhimuktānadhikṛtya deśitaṁ prajñaptam|
dharmaḥ śaraṇamagryatvādvirāgāṇāmiti śāstṛḥ śāsana guṇodbhāvanārthena svayaṁ pratītya gambhīradharmānubodhāyopagatān pratyekabuddhayānikān pudgalān dharme ca paramakārakriyādhimuktānadhikṛtya deśitaṁ prajñaptam|
saṁghaḥ śaraṇamagryatvādgaṇānāmiti śāstuḥ śāsane supratipannaśiṣyaguṇodbhāvanārthena parataḥ śravaghoṣasyānugamāyopagatān śrāvakayānikān pudgalān saṁghe ca paramakārākriyādhimuktānadhikṛtya deśitaṁ prajñaptam| ityanena samāsatastrividhenārthena ṣaṭ pudgalānadhikṛtya prabhedayo bhagavatā saṁvṛtipadasthānena sattvānāmanupūrvanayāvatārārthamimāni trīṇi śaraṇāni deśitāni prajñaptāni|
tyājyatvān moṣadharmatvādabhāvāt sabhayatvataḥ|
dharmo dvidhāryasaṁghaśca nātyantaṁ śaraṇaṁ param||20||
dvividho dharmaḥ| deśanādharmo'dhigamadharmaśca| tatra deśanādharmaḥ sūtrādideśanāyā nāmapadavyañjanakāyasaṁgṛhītaḥ| sa ca mārgābhisamayaparyavasānatvāt kolopama ityuktaḥ| adhigamadharmo hetuphalabhedena dvividhaḥ| yaduta mārgasatyaṁ nirodhasatyaṁ ca| yena yadadhigamyata iti kṛtvā| tatra mārgaḥ saṁskṛtalakṣaṇaparyāpannaḥ| yat saṁskṛtalakṣaṇaparyāpannaṁ tan mṛṣāmoṣadharmi| yan mṛṣāmoṣadharmi tadasatyam| yadasatyaṁ tadanityam| yadanityaṁ tadśaraṇam| yaśca tena mārgeṇa nirodho'dhigataḥ so'pi śrāvakanayena pradīpocchedavat kleśaduḥkhābhāvamātraprabhāvitaḥ| na cābhāvaḥ śaraṇamaśaraṇaṁ vā bhavitumarhati|
saṁgha iti traiyānikasya gaṇasyaitadadhivacanam| sa ca nityaṁ sabhayastathāgataśaraṇagato niḥsaraṇaparyeṣī śaikṣaḥ sakaraṇīyaḥ pratipannakaścānuttarāyāṁ samyaksaṁbodhāviti| kathaṁ samayaḥ| yasmādarhatāmapi kṣīṇapunarbhavānāmaprahīṇatvādvāsaṁnāyāḥ satatasamitaṁ sarvāsaṁskāreṣu tīvrā bhayasaṁjñā pratyupasthitā bhavati syādyathāpi nāmotkṣiptāsike vadhakapuruṣe tasmātte'pi nātyantasukhaniḥsaraṇamadhigatāḥ| na hi śaraṇaṁ śaraṇaṁ paryeṣate| yathaivā śaraṇāḥ sattvā yena tena bhayena bhītāstatastato niḥsaraṇaṁ paryeṣante tadvadarhatāmapyasti tadbhayaṁ yataste bhayādbhītāstathāgatameva śaraṇamupagacchanti| yaścaivaṁ sabhayatvāccharaṇamupagacchatyavaśyaṁ bhayānniḥsaraṇaṁ sa paryeṣyate| niḥsaraṇaparyeṣitvācca bhayanidānaprahāṇamadhikṛtya śaikṣo bhavati sakaraṇīyaḥ| śaikṣatvāt pratipannako bhavatyabhayamāryabhasthānamanuprāptuṁ yadutānuttarāṁ samyaksaṁbodhim| tasmātso'pi tadaṅgaśaraṇatvānnātyantaṁ śaraṇam| evamime dve śaraṇe paryantakāle śaraṇe ityucyete|
jagaccharaṇamekatra buddhatvaṁ pāramārthikam|
munerdharmaśarīratvāt tanniṣṭhatvādgaṇasya ca||21||
anena tu pūrvoktena vidhinānutpādānirodhaprabhāvitasya munervyavadānasatyadvayavirāgadharmakāyatvād dharmakāyaviśuddhiniṣṭhādhigamaparyavasānatvācca traiyānikasya gaṇasya pāramārthikamevātrāṇe'śaraṇe loke'parāntakoṭisamamakṣayaśaraṇaṁ nityaśaraṇaṁ dhruvaśaraṇaṁ yaduta tathāgatā arhantaḥ samyaksaṁbuddhāḥ| eva ca nityadhruvaśivaśāśvataikaśaraṇanirdeśo vistareṇāryaśrīmālāsūtrānusāreṇānugantavyaḥ|
ratnāni durlabhotpādāna nirmalatvāt prabhāvataḥ|
lokālaṁkārabhūtatvādagratvān nirvikārataḥ||22||
samāsataḥ ṣaḍvidhena ratnasādharmyeṇaitāni buddhadharmasaṁghākhyāni trīṇi ratnānyucyante| yaduta durlabhotpādabhāvasādharmyeṇa bahubhirapi kalpaparivarteranavāptakuśalamūlānāṁ tatsamavadhānāpratilambhāt| vaimalyasādharmyeṇa sarvācāramalavigatatvāt| prabhāvasādharmyeṇa ṣaḍabhijñādyacintyaprabhāvaguṇayogāt| lokālaṁkārasādharmyeṇa sarvajagadāśayaśobhānimittatvāt| ratnaprativarṇikāgryasādharmyeṇa lokottaratvāt| stutinindādyavikārasādharmyeṇāsaṁskṛtasvabhāvatvāditi|
ratnatrayanirdeśānantaraṁ yasmin satyeva laukikalokottaraviṁśuddhiyoniratnatrayamutpadyate tadadhikṛtya ślokaḥ|
samalā tathatātha nirmalā vimalāḥ buddhaguṇā jinakriyā|
viṣayaḥ paramārthadarśināṁ śubharatnatrayasargako yataḥ||23||
anena kiṁ paridīpitam|
gotraṁ ratnatrayasyāsya viṣayaḥ sarvadarśinām|
caturvidhaḥ sa cācintyaścaturbhiḥ kāraṇaiḥ kramāt||24||
tatra samalā tathatā yo dhāturavinirmuktakleśakośastathāgatagarbha ityucyate| nirmalā tathatā sa eva buddhabhūmāvāśrayaparivṛttilakṣaṇo yastathāgatadharmakāye ityucyate| vimalabuddhaguṇā ye tasminnevāśrayaparivṛttilakṣaṇe tathāgatadharmakāye lokottarā daśabalādayo buddhadharmāḥ| jinakriyā teṣāmeva daśabalādīnāṁ buddhadharmāṇāṁ pratisvamanuttaraṁ karma yadaniṣṭhitamaviratamapratipraśrabdhaṁ bodhisattvavyākaraṇakathāṁ nopacchinatti| tāni punarimāni catvāri sthānāni yathāsaṁkhyameva caturbhiḥ kāraṇairacintyatvāt sarvajñaviṣayā ityucyante| katamaiścaturbhiḥ|
śuddhyupakliṣṭatāyogāt niḥsaṁkleśaviśuddhitaḥ|
avinirbhāgadharmatvādanābhogāvikalpataḥ||25||
tatra samalā tathatā yugapadekakālaṁ viśuddhā ca saṁkliṣṭā cetyacintyametat sthānaṁ gambhīradharmanayādhimuktānāmapi pratyekabuddhānāmagocaraviṣatvāt| yata āha| dvāvimau devi dharmau duṣprativedhyau| prakṛtipariśuddhicittaṁ duṣprativedhyam| tasyaiva cittasyopakliṣṭatā duṣprativedhyā| anayordevi dharmayoḥ śrotā tvaṁ vā bhaverathavā mahādharmasamanvāgatā bodhisattvāḥ| śeṣāṇāṁ devi sarvaśrāvakapratyekabuddhānāṁ tathāgataśraddhāgamanīyā vevaito dharmāviti|
tatra nirmalā tathatā pūrvamalāsaṁkliṣṭā paścādviśuddhetyacintyametat sthānam| yat āha| prakṛtiprabhāsvaraṁ cittam| tattathaiva jñānam| tata ucyate| ekakṣaṇalakṣaṇasamāyuktayā prajñayā samyaksaṁbodhirabhisaṁbuddheti|
tatra vimalā buddhaguṇāḥ paurvāparyeṇaikāntasaṁkliṣṭāyāmapi pṛthagjanabhūmāvavinirbhāgadharmatayā nirviśiṣṭā vidyanta ityacintyametat sthānam| yat āha|
na sa kaścitsattvaḥ sattvanikāye saṁvidyate yatra tathāgatajñānaṁ na sakalamanupraviṣṭam| api tu saṁjñāgrāhatastathāgatajñānaṁ na prajñāyate| saṁjñāgrāhavigamāt punaḥ sarvajñajñānaṁ svayaṁbhūjñānamasaṅgataḥ prabhavati| tadyathāpi nāma bho jinaputra trisāhasramahāsahasralokadhātupramāṇaṁ mahāpustaṁ bhavet| tasmin khalu punarmahāpuste trisāhasramahāsāhasralokadhātuḥ sakalasamāpta ālikhito bhavet| mahāpṛthivīpramāṇena mahāpṛthivī| dvisāhasralokadhātupramāṇena dvisāhasralokadhātuḥ| sāhasralokadhātupramāṇena sāhasralokadhātuḥ| cāturdvīpikapramāṇena cāturdvīpikāḥ| mahāsamudrapramāṇena mahāsamudrāḥ| jambūdvīpapramāṇena jambūdvīpāḥ| pūrvavidehadvīpapramāṇena pūrvavidehadvīpāḥ| godāvarīdvīpapramāṇena godāvarīdvīpāḥ| uttarakurudvīpapramāṇenottarakurudvīpāḥ| sūmerupramāṇena sumarevaḥ| bhūmyavacaradevavimānapramāṇena bhūmyavacaradevavimānāni| kāmāvacaradevavimānapramāṇena kāmāvacaradevavimānāni| rūpāvacaradevavimānapramāṇena rūpāvacaradevavimānāni| tacca mahāpustaṁ trisāhasramahāsāhasralokadhātvāyāmavistarapramāṇaṁ bhavet| tatkhālu punarmahāpustamekasmin paramāṇurajasi prakṣiptaṁ bhavet| yathā caikaparamāṇurajasi tanmahāpustaṁ prakṣiptaṁ bhavet tathānyeṣu sarvaparamāṇurajaḥsu tatpramāṇānyeva mahāpustānyabhyantarapraviṣṭāni bhaveyuḥ| atha kaścideva puruṣa utpadyate paṇḍito nipuṇo vyakto medhāvī tatropagamikayā mīmāṁsayā samanvāgataḥ divyaṁ cāsya cakṣuḥ samantapariśuddhaṁ prabhāsvaraṁ bhavet| sa divyena cakṣuṣā vyavalokayati| idaṁ mahāpustamevaṁbhūtamihaiva parītte paramāṇurajasyanitiṣṭhataṁ| na kasyacidapi sattvasyopakāritbhūtaṁ bhavati| tasyaivaṁ syāt| yannvahaṁ mahāvīryabalasthāmnā etatparamāṇurajo bhittvā etanmahāpustaṁ sarvajagadupajīvyaṁ kuryām| sa mahāvīryabalasthāma saṁjanayitvā sūkṣmeṇa vajreṇa tatparamāṇurajo bhittvā yathābhiprāyaṁ tanmahāpustaṁ sarvajagadupajīvyaṁ kuryāt| yathā caikasmāt tathāśeṣebhyaḥ paramāṇubhyastathaiva kuryāt| evameva bho jinaputra tathāgatajñānamapramāṇajñānaṁ sarvasattvopajīvyajñānaṁ sarvasattvacittasaṁtāneṣu sakalamanupraviṣṭam| sarvāṇi ca tāni sattvacittasaṁtānānyapi tathāgatajñānapramāṇāni| atha ca punaḥ saṁjñāgrāhavinivaddhā bālā na jānanti na prajānanti nānubhavanti na sākṣātkurvanti tathāgatajñānam| tatastathāgato'saṅgeṇa tathāgatajñānena sarvadharmadhātusattvabhavanāni vyavalokyācāryasaṁjñī bhavati| aho bata ime sattvā yathāvat tathāgatajñānaṁ na prajānanti| tathāgatajñānānupraviṣṭāśca| yannvahameṣā sattvānāmāryeṇa mārgopadeśena sarvasaṁjñākṛtabandhanāpanayanaṁ kuryā yathā svayamevāryamārgabalādhānena mahatīṁ saṁjñāgranthiṁ vinivartya tathāgatajñānaṁ pratyabhijānīran| tathāgatasamatāṁ cānuprāpnuyaḥ| te tathāgatamārgopadeśena sarvasaṁjñākṛtabandhanāni vyapanayanti| apanīteṣu ca sarvasaṁjñākṛtabandhaneṣu tat tathāgatajñānama pramāṇaṁ bhavati sarvajagadupajīvyamiti|
tatra jinakriyā yugapatsarvatra sarvakālamanābhogenāvikalpato yathāśayeṣu yathāvainayikeṣu sattveṣvakṣūṇamanuguṇaṁ pravartata ityacintyametat sthānam| yata āha| saṁkṣepamātrakeṇāvatāraṇārthaṁ sattvānāmapramāṇamapi tathāgatakarma pramāṇato nirdiṣṭam| api tu kulaputra yattathāgatasya bhūtaṁ tathāgatakarma tadapramāṇamacintyamavijñeyaṁ sarvalokena| anudāharaṇamakṣaraiḥ| duḥsaṁpādaṁ parebhyaḥ| adhiṣṭhitaṁ sarvabuddhakṣetreṣu| samatānugataṁ sarvabuddhaiḥ| samatikrāntaṁ sarvābhogakriyābhyaḥ| nirvikalpamākāśasamatayā| nirnītākāraṇaṁ dharmadhātukriyayā| iti vistareṇa yāvadviśuddhavaiḍūryamaṇiduṣṭāntaṁ kṛtvā nirdiśati| tadanena kulaputra paryāyeṇaivaṁ veditavyamacintyaṁ tathāgatakarma samatānugataṁ ca sarvato'navadyaṁ ca triratnavaṁśanupacchettṛ ca| yatrācintye tathāgatakarmaṇi pratiṣṭhitastathāgata ākāśasvabhāvatāṁ ca kāyasya na vijahāti sarvabuddhakṣetreṣu ca darśanaṁ dadāti| anabhilāpyadharmatāṁ ca vāco na vijahāti yathārutavijñaptyā ca sattvebhyo dharmaṁ deśayati| sarvacittārambaṇavigataśca sarvasattvacittacaritāśayāṁśca prajānātiti|
bodhyaṁ bodhistadaṅgāni bodhaneti yathākramam|
heturekaṁ padaṁ trīṇi pratyayastadviśuddhaye||26||
eṣāṁ khalvapi caturṇāmarthapadānāṁ sarvajñeyasaṁgrahamupādāya prathamaṁ boddhavyapadaṁ draṣṭavyam| tadanubodho bodhiriti dvitīyaṁ bodhipadam| bodheraṅgabhūtā buddhaguṇā iti tritīyaṁ bodhyaṅgapadam| bodhyaṅgaireva bodhanaṁ pareṣāmiti caturtha bodhanāpadam| itīmāni catvāri padānyadhikṛtya hetupratyayabhāvena ratnatrayagotravyavasthānaṁ veditavyam|
tatraiṣāṁ caturṇāṁ padānāṁ prathamaṁ lokottaradharmavijatvāt pratyātmayoniśomanasikārasaṁniśrayeṇa tadviśuddhimupādāya triratnotpattiheturanugantavyaḥ| ityevamekaṁ padaṁ hetuḥ| kathaṁ trīṇi pratyayaḥ| tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbudhya daśabalādibhirbuddhadharmerdvātriśadākāraṁ tathāgatakarma kurvan parato ghoṣasaṁniśrayeṇa tadviśuddhimupādāya triratnotpattipratyayo'nugantavyaḥ| ityevaṁ trīṇi pratyayaḥ| ataḥ parameṣāmeva caturṇā padānāmanupūrvamavaśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ|
tatra samalāṁ tathatāmadhikṛtya yaduktaṁ sarvasattvāstathāgatagarbhā iti tat kenārthena|
buddhajñānāntargamāt sattvarāśe-
stannairmalyasyādvayatvāt prakṛtyā|
bauddhe gotre tatphalasyopacārā-
duktāḥ sarve dehino buddhagarbhāḥ||27||
saṁbuddhakāyaspharaṇāt tathatāvyatibhedataḥ|
gotrataśca sadā sarve buddhagarbhāḥ śarīriṇaḥ||28||
samāsatastrividhenārthena sadā sarvasattvāstathāgatagarbhā ityuktaṁ bhagavatā| yaduta sarvasattveṣu tathāgatadharmakāyaparispharaṇārthena tathāgatatathatāvyatibhedārthena tathāgatagotrasaṁbhavārthena ca| eṣāṁ punastrayāṇāmarthapadānāmutaratra tathāgatagarbhasūtrānusāreṇa nirdeśo bhaviṣyati| pūrvataraṁ tu yenārthena sarvatrāviśeṣeṇa pravacane sarvākāraṁ tadarthasūcanaṁ bhavati tadapyādhikṛtya nirdekṣyāmi| uddānam|
svabhāvahetvo phalakarmayoga-
vṛttiṣvavasthāsvatha sarvagatve|
sadāvikāritvaguṇeṣvabhede
jñeyo'rthasaṁdhiḥ paramārthadhāto||29||
samāsato daśavidhamarthamabhisaṁdhāya paramatattvajñānāviṣayasya tathāgatadhātorvyavasthānamanugantavyam| daśavidho'rthaḥ katamaḥ| tadyathā svabhāvārtho hetvarthaḥ phalārthaḥ karmārtho yogārtho vṛtyartho'vasthāprabhedārthaḥ sarvatragārtho'vikārārtho'bhedārthaśca| tatra svabhāvarthaṁ hetvartha cārabhya ślokaḥ|
sadā prakṛtyasaṁkliṣṭaḥ śuddharatnāmvarāmbuvat|
dharmādhimuktyadhiprajñāsamādhikaruṇānvayaḥ||30||
tatra pūrveṇaṁ ślokārthena kiṁ darśayati|
prabhāvānanyathābhāvasnigdhabhāvasvabhāvataḥ|
cintāmaṇinabhovāriguṇasādharmyameṣu hi||31||
ya ete trayo'tra pūrvamuddiṣṭā eṣu triṣu yathāsaṁkhyameva svalakṣaṇaṁ sāmānyalakṣaṇaṁ cārabhya tathāgatadhātościntāmaṇinabhovāriviśuddhiguṇasādharmyaṁ veditavyam| tatra tathāgatadharmakāye tāvaccintitārthasamuddhayādi prabhāvasvabhāvatāṁ svalakṣaṇamārabhya cintāmaṇiratnasādharmyaṁ veditavyam| tathatāyāmananyathābhāvasvabhāvatāṁ svalakṣaṇamārabhyākāśasādharmyaṁ veditavyam| tathāgatagotre sattvakaruṇāsnigdhasvabhāvatāṁ svalakṣaṇamārabhya vārisādharmya veditavyam| sarveṣāṁ cātra sadātyantaprakṛtyanupakliṣṭatāṁ prakṛtipariśuddhiṁ sāmānyalakṣaṇāmārabhya tadeva cintāmaṇinabhovāriviśuddhiguṇasādharmyaṁ veditavyam|
tatra pareṇa ślokārdhena kiṁ darśitam|
caturdhāvaraṇaṁ dharmapratibho'pyātmadarśanam|
saṁsāraduḥkhabhīrūtvaṁ sattvārthaṁ nirapekṣatā||32||
icchantikānāṁ tīrthyānāṁ śrāvakāṇāṁ svayaṁbhuvām|
adhimuktyātayo dharmāścatvāraḥ śuddhihetavaḥ||33||
samāsata ime trividhāḥ sattvāḥ sattvarāśau saṁvidyante| bhavābhilāṣiṇo vibhavābhilāṣiṇastadubhayānabhilāṣiṇaśca| tatra bhavābhilāṣiṇo dvividhā veditavyāḥ| mokṣamārgapratihatāśa aparinirvāṇagotrakāḥ sattvā ye saṁsāramevecchanti na nirvāṇaṁ tanniyatipatitāścehadhārmikā eva| tadekatyā mahāyānadharmavidviṣo yānadhikṛtyataduktaṁ bhagavatā| nāhaṁ teṣāṁ śāstā na te mama śrāvakāḥ | tānahaṁ śāriputra tamasastamo'ntaramandhakārān mahāndhakāragāminastamobhūyiṣṭhā iti vadāmi|
tatra vibhavābhilāṣiṇo dvividhāḥ| anupāyapatitā upāyapatitāśca| tatrānupāyapatitāḥ api trividhāḥ| itobāhyā bahunānāprakārāścakaparibrājakanigranthiputraprabhṛtayo'nyatīrthyāḥ| ihadhārmikāśca tatsabhāgacaritā eva śrāddhā api durgṛhītagrāhiṇaḥ| te ca punaḥ katame| yaduta pudgaladṛṣṭayaśca paramārthānadhimuktā yān prati bhagavatā śūnyatānadhimukto nirviśiṣṭo bhavati tīrthikairityuktam| śūnyatādṛṣṭayaścābhimānikā yeṣāmiha tadvimokṣamukhe'pi śūnyatāyāṁ mādyamānānāṁ śūnyataiva dṛṣṭirbhavati yānadhikṛtyāha| varaṁ khalu kāśyapa sumerumātrā pudgaladṛṣṭirna tvevābhimānikasya śūnyatādṛṣṭiriti| tatropāyapatitā api dvividhāḥ| śrāvakayānīyāśca samyaktvaniyāmamavakrāntāḥ pratyekabuddhayānīyāśca|
tadubhayānābhilāṣiṇaḥ punarmahāyānasaṁprasthitāḥ paramatīkṣṇendriyāḥ sattvā ye nāpi saṁsāramicchanti yathecchantikā nānupāyapatitāstīrthikādivan nāpyupāyapatitāḥ śrāvakapratyekabuddhavat| api tu saṁsāranirvāṇasamatāpatti mārgapratipannāste bhavantyapratiṣṭhitanirvāṇāśayā nirupakliṣṭasaṁsāragataprayogā dṛḍhakaruṇādhyāśayapratiṣṭhitamūlapariśuddhā iti|
tatra ye sattvā bhavābhilāṣiṇa icchantikāstanniyatipatitā ihadhārmikā evocyante mithyātvaniyataḥ sattvarāśiriti| ye vibhavābhilāṣiṇo'pyanupāyapatitā ucyante'niyataḥ sattvarāśiriti| ye vibhavābhilāṣiṇa upāyapatitāstadubhayānabhilāṣiṇaśca samatāptimārgapratipannāsta ucyatte samyaktvaniyataḥ sattvarāśiriti| tatra mahāyānasaṁprasthitān sattvānanāvaraṇagāminaḥ sthāpayitvā ya ito'nye sattvāstadyathā| icchantikāstīrthyāḥ śrāvakāḥ pratyekabuddhāśca| teṣāmimāni catvāryāvaraṇāni tathāgatadhātoranadhigamāyāsākṣātkriyāyaisaṁvartante| katamāni ca catvāri| tadyathā mahāyānadharmapratigha icchantikānāmāvaraṇa yasya pratipakṣo mahāyānadharmādhimuktibhāvanā bodhisattvānām| dharmeṣvātmadarśanamanyatīrthānāmāvaraṇaṁ yasya pratipakṣaḥ prajñāpāramitābhāvanā bodhisattvānām| saṁsāre duḥkhasaṁjñā duḥkhabhīrutva śrāvakayānikānāmavaraṇaṁ yasya pratipakṣo gaganagañjādisamādhibhāvanā bodhisattvānām| sattvārthavimukhatā sattvārthanirapekṣatā pratyekabuddhayānikānāmāvaraṇaṁ yasya pratipakṣo mahākaruṇābhāvanā bodhisattvānāmiti|
etaccaturvidhamāvaraṇameṣāṁ caturvidhānāṁ sattvānāṁ yasya pratipakṣānimāṁścaturo'dhimuktyādīn bhāvayitvā bodhisattvā niruttarārthadharmakāyaviśuddhiparamatāmadhigacchantyebhiśca viśuddhisamudāgamakāraṇaiścaturbhiranugatā dharmarājaputrā bhavanti tathāgatakule| kathamiti|
bījaṁ yeṣāmagrayānādhimukti-
rmātā prajñā buddhadharmaprasūtyai|
garbhasthānaṁ dhyānasaukhyaṁ kṛpoktā
dhātrī putrāste'nujātā munīnām||34||
tatra phalārtha karmārtha cārabhya ślokaḥ|
śubhātmasukhanityatvaguṇapāramitā phalam|
duḥkhanirvicchamaprāpticchandapranidhikarmakaḥ||35||
tatra pūrveṇa ślokārdhena kiṁ darśitam|
phalameṣāṁ samāsena dharmakāye viparyayāt|
caturvidhaviparyāsapratipakṣaprabhāvitam||36||
ya ete'dhimuktyādayaścatvāro dharmāstathāgatadhātorviśuddhihetava eṣāṁ yathāsaṁkhyameva samāsataścaturvidhaviparyāsaviparyayapratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā phalaṁ draṣṭavyam| tatra yā rūpādike vastunyanitye nityamiti saṁjñā| duḥkhe sukhamiti| anātmanyātmeti| aśubhe śubhamiti saṁjñā| ayamucyate caturvidho viparyāsaḥ| etadviparyayeṇa caturvidha evāviparyāso veditavyaḥ| katamaścaturvidhaḥ| yā tasminneva rūpādike vastunyanityasaṁjñā| duḥkhasaṁjñā| anātmasaṁjñā| aśubhasaṁjñā| ayamucyate caturvidhaviparyāsaviparyayaḥ| sa khalveṣa nityādilakṣaṇaṁ tathāgatadharmakāyamadhikṛtyeha viparyāso'bhipreto yasya pratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā vyavasthāpitā| tadyathā nityapāramitā sukhapāramitātmapāramitā subhapāramiteti| eṣa ca grantho vistareṇa yathāsūtramanugantavyaḥ| viparyastā bhagavan sattvā upātteṣu pañcasūpādānaskandheṣu| te bhavantyanitye nityasaṁjñinaḥ| duḥkhe sukhasaṁjñinaḥ| anātmanyātmasaṁjñinaḥ| aśubhe subhasaṁjñinaḥ| sarvaśrāvakapratyekabuddhā api bhagavan śūnyatājñānenādṛṣṭapūrve sarvajñajñānaviṣaye tathāgatadharmakāye viparyastāḥ| ye bhagavan sattvāḥ syurbhagavataḥ putrā aurasā nityasaṁjñina ātmasaṁjñinaḥ sukhasaṁjñinaḥ śubhasaṁjñinaste bhagavan sattvāḥ syuraviparyastāḥ| syuste bhagavan samyagdarśinaḥ| tat kasmāddhetoḥ| tathāgatadharmakāya eva bhagavan nityapāramitā sukhapāramitā ātmapāramitā śubhapāramitā| ye bhagavan sattvāstathāgatadharmakāyamevaṁ paśyanti te samyak paśyanti| ye samyaka paśyanti te bhagavataḥ putrā aurasā iti vistaraḥ|
āsāṁ punaścatasṛṇāṁ tathāgatadharmakāyaguṇapāramitāyāṁ hetvānupūrvyā pratilomakramo veditavyaḥ| tatra mahāyānadharmapratihatānāmicchantikānāmaśucisaṁsārābhirativiparyayeṇa bodhisattvānāṁ mahāyānadharmādhimuktibhāvanāyāḥ śubhapāramitādhigamaḥ phalaṁ draṣṭavyam| pañcasūpādānaskandheṣvātmadarśināmanyatīrthyānāmasadātmagrahābhirativiparyayeṇa prajñāpāramitābhāvanāyāḥ paramātmapāramitādhigamaḥ phalaṁ draṣṭavyam| sarve hyanyatīrthyā rūpādikamatatsvabhāvaṁ vastvātmetyupagatāḥ| taccaiṣāṁ vastu yathāgrahamātmalakṣaṇena visaṁvāditvāt sarvakālamanātmā| tathāgataḥ punaryathābhūtajñānena sarvadharmanairātmyaparapā ramabhiprāptaḥ| taccāsya nairātmyamanātmalakṣaṇena yathādarśanamavisaṁvāditvāt sarvakālamātmābhipreto nairātmyaṁmevātmani kṛtvā| yathoktaṁ sthito'sthānayogeneti| saṁsāraduḥkhabhīrūṇāṁ śrāvakayānikānāṁ saṁsāraduḥkhopaśamamātrābhirativiparyayeṇa gaganagañjādisamādhibhavanāyāḥ sarvalaukikalokottarasukhapāramitādhigamaḥ phalaṁ draṣṭavyam| sattvārthanirapekṣāṇāṁ pratyekabuddhayānīyānāyamasaṁsargavihārābhirativiṣaparyayeṇa mahākaruṇābhāvanāyāḥ satatasamitamā saṁsārāt sattvārthaphaligodhapariśuddhatvān nityapāramitādhigamaḥ phalaṁ draṣṭavyam| ityetāsāṁ catasṛṇāmadhimuktiprajñāsamādhikaruṇābhāvanānāṁ yathāsaṁkhyameva caturākāraṁ tathāgatadharmakāye śubhātmasukhanityatvaguṇāpāramitākhyaṁ phalaṁ nirvartyate bodhisattvānām| ābhiśca tathāgato dharmadhātuparama ākāśadhātuparyavasāno'parāntakoṭīniṣṭha ityucyate| mahāyānaparamadharmādhimuktibhāvanāyā hi tathāgato'tyantaśubhadharmadhātuparamatādhigamāddharmadhātuparamaḥ saṁvṛttaḥ| prajñāpāramitābhāvanayākāśopamasattvabhājanalokanairātmyaniṣṭhāgamanād gaganagañjādisamādhibhāvanayā ca sarvatra paramadharmeśvaryavibhutvasaṁdarśanādākāśadhātuparyavasānaḥ| mahākaruṇābhāvanayā sarvasattveṣvaparyantakālakāruṇikatāmupādāyāparāntakoṭiniṣṭha iti|
āsāṁ punaścatasṛṇāṁ tathāgatadharmakāyaguṇapāramitānāmadhigamāyānāsravadhātusthitānāmapyarhatāṁ pratyekabuddhānāṁ vaśitāprāptānāṁ ca bodhisattvānāmime catvāraḥ paripanthā bhavanti| tadyathā pratyayalakṣaṇaṁ hetulakṣaṇaṁ saṁbhavalakṣaṇaṁ vibhavalakṣaṇamiti| tatra pratyayalakṣaṇamavidyāvāsabhūmiravidyeva saṁskārāṇām| hetulakṣaṇamavidyāvāsabhūmipratyayameva saṁskāravadanāsravaṁ karma| saṁbhavalakṣaṇamavidyāvāsabhūmipratyayānāsravakarmahetukī ca trividhā manomayātmabhāvanirvṛttiścaturupādānapratyayā sāsravakarmahetukīva tribhavābhinirvṛttiḥ| vibhavalakṣaṇaṁ trividhamanomayātmabhāvanirvṛttipratyayā jātipratyayamiva jarāmaraṇamacintyā pāriṇāmikī cyutiriti|
tatra sarvopakleśasaṁniśrayabhūtāyā avidyāvāsabhūmeraprahīṇātvādarhantaḥ pratyekabuddhā vaśitāprāptāśca bodhisattvāḥ sarvakleśamaladaurgandhyavāsanāpakarṣaparyantaśubhapāramitāṁ nādhigacchanti| tāmeva cāvi dyāvāsabhūmiṁ pratītya sūkṣmanimittaprapañcasamudācārayogādatyantamanabhisaṁskāramātmapāramitāṁ nādhigacchanti| tāṁ cāvidyāvāsabhūmimavidyāvāsabhūmipratyayaṁ ca sūkṣmanimittaprapañcasamudācārasamutthāpitamanāsravaṁ karma pratītya manomayaskandhasamudayāt tannirodhamatyantasukhapāramitāṁ nādhigacchanti| yāvacca nirayaśeṣakleśakarmajanmasaṁkleśanirodhasamudbhūtaṁ tathāgatadhātuṁ na sākṣātkurvanti tāvadacintyapāriṇāmikyāścyu teravigamādatyantānanyathābhāvāṁ nityapāramitāṁ nādhigacchanti| tatra kleśasaṁkleśavadavidyāvāsabhūmiḥ| karmasaṁkleśavadanāsravakarmābhisaṁskāraḥ| janmasaṁkleśavat trividhā manomayātmabhāvanirvṛttiracintyapāriṇāmikī ca cyutiriti|
eṣa ca grantho vistareṇa yathāsūtramanugantavyaḥ| syādyathāpi nāma bhagavannupādānapratyayāḥ sāsravakarmahetukāstrayo bhavāḥ saṁbhavanti| evameva bhagavannavidyāvāsabhūmipratyayā anāsravakarmahetukā arhatāṁ pratyekabuddhānāṁ vaśitāprāptānāṁ ca bodhisattvānāṁ manomayāstrayaḥ kāyāḥ saṁbhavanti| āsu bhagavan tisṛṣu bhūmipveṣāṁ trayāṇāṁ manomayānāṁ kāyānāṁ saṁbhavāyānāsravasya ca karmaṇo'bhinirvṛttaye pratyayobhavatyavidyāvāsabhūmiriti vistaraḥ| yata eteṣu triṣu manomayeṣvarhatpratyekabuddhabodhisattvakāyeṣu subhātmasukhanityatvaguṇapāramitā na saṁvidyante tasmāt tathāgatadharmakāya eva nityapāramitā sukhapāramitātmapāramitā śubhapāramitetyukatam|
sa hi prakṛtiśuddhatvādvāsanāpagamācchuciḥ
paramātmātmanairātmyaprapañcakṣayaśāntitaḥ||37||
sukho manomayaskandhataddhetuvinivṛttitaḥ|
nityaḥ saṁsāranirvāṇasamatāprativedhataḥ||38||
samasato dvābhyāṁ kāraṇābhyāṁ tathāgatadharmakāye śubhapāramitā veditavyā| prakṛtipariśuddhyā sāmānyalakṣaṇena| vaimalyapariśuddhyā viśeṣalakṣaṇena| dvābhyāṁ kāraṇābhyāmātmapāramitā veditavyā| tīrthikāntavivarjanatayā cātmaprapañcavigamācchrāvakāntavivarjanatayā ca nairātmyaprapañcavigamāt| dvābhyāṁ kāraṇābhyāṁ sukhapāramitāṁ veditavyā| sarvākāraduḥkhasamudayaprahāṇataśca vāsanānusaṁdhisamudghātāt sarvākāraduḥkhanirodhasākṣātkaraṇataśca manomayaskandhanirodhasākṣātkāraṇāt| dvābhyāṁ kāraṇābhyāṁ nityapāramitā veditavyā| anityasaṁsārānapakarṣaṇāta ścocchedāntā patanān nityanirvāṇasamāropaṇataśca śāśvatāntāpatanāt| yathoktam| anītyāḥ saṁskārā iti ced bhagavan paśyeta sāsya syāducchedadṛṣṭiḥ| sāsya syānna samyagdṛṣṭiḥ| nityaṁ nirvāṇamiti ced bhagavan paśyeta sāsya syācchāśvatadṛṣṭiḥ| sāsya syānna samyagdṛṣṭiriti|
tadanena dharmadhātunayamukhena paramārthataḥ saṁsāra eva nirvāṇamityuktam| ubhayathāvikalpanāpratiṣṭhitanirvāṇasākṣātkaraṇataḥ| api khalu dvābhyāṁ kāraṇābhyāmaviśeṣeṇa sarvasattvānāmāsannadūrībhāvavigamādapratiṣṭhitapadaprāptimātraparidīpanā bhavati| katamābhyāṁ dvābhyām| iha bodhisattvo'viśeṣeṇa sarvasattvānāṁ nāsannībhavati prajñayāśeṣatṛṣṇānuśayaprahāṇāt| na dūrībhavati mahākaruṇayā tadaparityāgāditi| ayamupāyo'pratiṣṭhitasvabhāvāyāḥ samyaksaṁbodheranuprāptaye| prajñayā hi bodhisattvo'śeṣatṛṣṇānuśayaprahāṇādātmahitāya nirvāṇagatādhyāśayaḥ saṁsāre na pratiṣṭhate'parinirvāṇagotravat| mahākaruṇayā duḥkhitasattvāparityāgāt parihītāya saṁsāragataprayogo nirvāṇe na pratiṣṭhate śamaikayānagotravat| evamidaṁ dharmadvayamanuttarāyā bodhermūlaṁ pratiṣṭhānamiti|
chittvā snehaṁ prajñayātmanyaśeṣaṁ
sattvasnehān naiti śāntiṁ kṛpāvān|
niḥśrityaivaṁ dhīkṛpe bodhyupāyau
nopaityāryaḥ saṁvṛtiṁ nirvṛtiṁ vā||39||
tatra purvādhikṛtaṁ karmārthamārabhya pareṇa ślokārdhena kiṁ darśitam|
buddhadhātuḥ sacenna syānnirvidduḥkhe'pi no bhavet|
necchā na prārthanā nāpi prāṇidhirnivṛtau bhavet||40||
tathā coktam| tathāgatagarbhaścedbhagavanna syānna syādduḥkhe'pi nirvinna nirvāṇa icchā vā prārthanā vā praṇidhirveti| tatra samāsato buddhadhātuviśuddhigotraṁ mithyātvaniyatānāmapi sattvānāṁ dvividhakāryapratyupasthāpanaṁ bhavati| saṁsāre ca duḥkhadoṣadarśananiḥśrayeṇa nirvidamutpādayati| nirvāṇe sukhanuśaṁsadarśananiḥśrayeṇa cchandaṁ janayati| icchāṁ prārthanāṁ praṇidhimiti| icchābhilaṣitārthaprāptāvasaṁkocaḥ| prārthanābhilaṣitārthaprāptyupāyaparimārgaṇā| praṇidhiryābhilaṣitārthe cetanā cittābhisaṁskāraḥ|
bhavanirvāṇatadduḥkhasukhadoṣaguṇekṣaṇam|
gotre sati bhavatyetadagotrāṇāṁ na vidyate||41||
yadapi tat saṁsāre ca duḥkhadoṣadarśanaṁ bhavati nirvāṇe ca sukhānuśaṁsadarśanametadapi śuklāṁśasya pudgalasya gotre sati bhavati nāhetukaṁ nāpratyayamiti| yadi hi tadgotramantareṇa syādahetukamapratyayaṁ pāpasamucchedayogena tadicchāntikānāmapyaparinirvāṇagotrāṇāṁ syāt| na ca bhavati tāvadyāvadāgantukamalaviśuddhigotraṁ trayāṇāmanyatamadharmādhimuktiṁ na sa mudānayati satpuruṣasaṁsargādicatuḥśuklasamavadhānayogena|
yatra hyāha| tatra paścādantaśo mithyātvaniyatasaṁtānānāmapi sattvānāṁ kāyeṣu tathāgatasūryamaṇḍalaraśmayo nipatanti anāgatahetusaṁjananatayā saṁvardhayanti ca kuśalairdharmeriti| yatpunaridamuktamicchantiko'tyantamaparinirvāṇadharmeti tan mahāyānadharmapratigha icchantikatve heturiti mahāyānadharmapratighanivartanārthamuktaṁ kālāntarābhiprāyeṇa| na khalu kaścitprakṛtiviśuddhagotrasaṁbhavādatyantāviśuddhidharmā bhavitumarhasi| yasmādaviśeṣeṇa punarbhagavatā sarvasattveṣu viśuddhibhavyatāṁ saṁdhāyoktam|
anādibhūto'pi hi cāvasānikaḥ
svabhāvaśuddho dhruvadharmasaṁhitaḥ|
anādikośairbahirvṛto na dṛśyate
suvarṇabimbaṁ paricchāditaṁ yathā||
tatra yogārthamārabhya ślokaḥ|
mahodadhirivāmeyaguṇaratnākṣayākaraḥ|
pradīpavadanirbhāgaguṇayuktasvabhāvataḥ||42||
tatra pūrveṇa ślokārthena ki darśitam|
dharmakāyajinajñānakaruṇādhātusaṁgrahāt|
pātraratnāmbubhiḥ sāmyamudherasya darśitam||43||
trayāṇāṁ sthānānāṁ yathāsaṁkhyameva trividhena mahāsamudrasādharmyeṇa tathāgatadhātorhetusamanvāgamamadhikṛtya yogārtho veditavyaḥ| katamāni trīṇi sthānāni| tadyathā dharmakāyaviśuddhihetuḥ| buddhajñānasamudāgamahetuḥ| tathāgatamahākaruṇāvṛttiheturiti| tatra dharmakāyaviśuddhiheturmahāyānādhimuktibhāvanā draṣṭavyā| buddhajñānasamudāgamahetuḥ prajñāsamādhimukhabhavanā| tathāgatamahākaruṇāpravṛttiheturbodhisattvakaruṇābhāvaneti| tatra mahāyānādhimuktibhāvanāyā bhājanasādharmyaṁ tasyāmaparimeyākṣayaprajñāsamādhiratnakaruṇāvārisamavasaraṇāt| prajñāsamādhimukhabhāvanāyā ratnāsādharmyaṁ tasya nirvikalpatvādacintyaprabhāvaguṇayogācca| bodhisattvakaruṇābhāvanāyā vārisādharmyaṁ tasyāḥ sarvajagati paramasnigdhabhāvaikarasalakṣaṇaprayogāditi| eṣāṁ trayāṇāṁ dharmāṇāmanena trividhena hetunā tatsaṁbaddhaḥsamanvāgamo yoga ityucyate|
tatrāpareṇa ślokārdhena kiṁ darśayati|
abhijñājñānavaimalyatathatāvyatirekataḥ|
dīpālokoṣṇavarṇasya sādharmyaṁ vimalāśraye||44||
trayāṇāṁ sthānānāṁ yathāsaṁkhyameva trividhena dīpasādharmyeṇa tathāgatadhātoḥ phalasamanvāgamamadhikṛtya yogārtho veditavyaḥ| katamani trīṇi sthānāni| tadyathā| abhijñā āsravakṣayajñānamāsravakṣayaśceti| tatra pañcānāmabhijñānāṁ jvālāsādharmyaṁ tāsāmarthānubhavajñānavipakṣāndhakāravidhamanapratyupasthānalakṣaṇatvāt| āsravakṣayajñānasyoṣṇasādharmya tasya niravaśeṣakarmakleśendhanadahanapratyupasthānalakṣaṇatvāt| āśrayaparivṛtterāsravakṣayasya varṇasādharmya tasyātyantavimalaviśuddhaprabhāsvaralakṣaṇatvāt| tatra vimalaḥ kleśāvaraṇaprahāṇāt| viśuddho jñeyāvaraṇaprahāṇāt| prabhāsvarastadubhayāgantukatāprakṛtitaḥ| ityeṣāṁ samāsataḥ saptānāmabhijñājñānaprahāṇasaṁgṛhītānāmaśaikṣasāntānikānāṁ dharmāṇāmanāsravadhātāvanyonyamavinirbhagatvamapṛthagbhāvo dharmadhātusamanvāgamo yoga ityucyate| eṣa ca yogārthamārabhya pradīpadṛṣṭānto vistareṇa yathāsūtramanugantavyaḥ| tadyathā śāriputra pradīpaḥ| avinirbhagadharmā| avinirmuktaguṇaḥ| yaduta ālokoṣṇavarṇatābhiḥ| maṇirvālokavarṇasaṁsthānaiḥ| evameva śāriputra tathagatanirdiṣṭo dharmakāyo'vinirbhāgadharmāvinirmuktajñānaguṇo yaduta gaṅgānadīvālikāvyativṛttaistathāgatadharmairiti|
tatra vṛttyarthamārabhya ślokaḥ|
pṛthagjanāryasaṁbuddhatathatāvyatirekataḥ|
sattveṣu jigarbho'yaṁ deśitastattvadarśibhiḥ||45||
anena kiṁ darśitam|
pṛthagjanā viparyastā dṛṣṭasatyā viparyayāt|
yathāvadaviparyastā niṣprapañcāstathāgatāḥ||46||
yadidaṁ tathāgatadhātoḥ sarvadharmatathatāviśuddhisāmānyalakṣaṇamupadiṣṭaṁ prajñāpāramitādiṣu nirvikalpajñānamukhāvavādamārabhya bodhisattvānāmasmin samāsatastrayāṇāṁ pudgalānāṁ pṛthagjanasyātattvadarśina āryasya tattvadarśino viśuddhiniṣṭhāgatasya tathāgatasya tridhā bhinnā pravṛttirveditavyā| yaduta viparyastāviparyastā samyagaviparyastā niṣprapañcā ca yathākramam| tatra viparyastā saṁjñācittadṛṣṭiviparyāsād vālānām| aviparyastā viparyayeṇa tatprahāṇādāryāṇām| samyagaviparyastā niṣprapañcā ca savāsanakleśajñeyāvaraṇasamudghātāt samyaksambuddhānām|
ataḥ parametameva vṛttyarthamārabhya tadanye catvāro'rthāḥ prabhedanirdeśādeva veditavyāḥ| tatraiṣāṁ trayāṇāṁ pudgalānāmavasthāprabhedārthamārabhya ślokaḥ|
aśuddho'śuddhaśuddho'tha suviśuddho yathākramam|
sattvadhāturiti prokto bodhisattvastathāgataḥ||47||
anena kiṁ darśitam|
svabhāvādibhirityebhiḥ ṣaḍbhirartheḥ samāsataḥ|
dhātustisṛṣvavasthāsu vidito nāmabhistribhiḥ||48||
iti ye kecidanāsravadhātunirdeśā nānādharmaparyāyamukheṣu bhagavatā vistareṇa nirdiṣṭāḥ sarveta ebhireva samāsataḥ ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthaḥ saṁgṛhītāstisṛṣvavasthāsu yathākramaṁ trināmanirdeśato nirdiṣṭā veditavyāḥ| yadutāśuddhāvasthāyāṁ sattvadhāturiti| aśuddhaśuddhāvasthāyāṁ bodhisattva iti| suviśuddhāvasthāyāṁ tathāgata iti| yathoktaṁ bhagavatā| ayameva śāriputra dharmakāyo'paryantakleśakośakoṭigūḍhaḥ| saṁsārastrotasā uhmamāno'navarāgrasaṁsāragaticyutyupapattiṣu saṁcaran sattvadhāturityucyate| sa eva śāriputra dharmakāyaḥ saṁsārastrotoduḥkhanirviṣṇo viraktaḥ sarvakāmaviṣayebhyo daśapāramitāntargataiścaturaśītyā dharmaskandhasahasrairbodhāya caryā caran bodhisattva ityucyate| sa eva punaḥ śāriputra dharmakāyaḥ sarvakleśakośaparimuktaḥ sarvaduḥkhatikrāntaḥ sarvopakleśamalāpagataḥ śuddho viśuddhaḥ paramapariśuddhadharmatāyāṁ sthitaḥ sarvasattvālokanīyāṁ bhūmimārūḍhaḥ sarvasyāṁ jñeyabhūmāvadvitīyaṁ pauruṣaṁ sthāma prāpto'nāvaraṇadharmāpratihatasarvadharmaiśvaryabalatāmadhigatastathāgato'rhan samyaksaṁbuddha ityucyate|
tāsteva tisṛṣvavasthāsu tathāgatadhātoḥ sarvatragārthamārabhya ślokaḥ|
sarvatrānugataṁ yadvannirvikalpātmakaṁ nabhaḥ|
cittaprakṛtivaimalyadhātuḥ sarvatragastathā||49||
anena kiṁ darśitam|
taddoṣaguṇaniṣṭhāsu vyāpi sāmānyalakṣaṇam|
hīnamadhyaviśiṣṭeṣu vyoma rūpagateṣviva||50||
yāsau pṛthagjanāryasaṁbuddhānāmavikalpacittaprakṛtiḥ sā tisṛṣvavasthāsu yathākramaṁ doṣeṣvapi guṇeṣvapi guṇaviśuddhiniṣṭhāyāmapi sāmānyalakṣaṇatvādākāśamiva mṛdrajatasuvarṇabhājaneṣvanugatānupraviṣṭā samā nirviśiṣṭā prāptā sarvakālam| ata evāvasthānirdeśānantaramāha| tasmācchāriputra nānyaḥ sattvadhāturnānyo dharmakāyaḥ| sattvadhātureva dharmakāyaḥ| dharmakāya eva sattvadhātuḥ| advayametadarthena| vyañjanamātrabheda iti
etāsteva tisṛṣvavasthāsu tathāgatadhātoḥ sarvatragasyāpi tatsaṁkleśavyavadānābhyāmavikārārthamārabhya caturdaśa ślokāḥ| ayaṁ ca teṣāṁ piṇḍārtho veditavyaḥ|
doṣāgantukatāyogād guṇaprakṛtiyogataḥ|
yathā pūrvaṁ tathā paścādavikāritvadharmatā||51||
dvādaśabhirekena ca ślokena yathākramamaśuddhāvasthāyāmaśuddhaśuddhāvasthāyāṁ ca kleśopakleśadoṣayorāgantukayogāṁccaturdaśamena ślokena suviśuddhāvasthāyāṁ gaṅgānadīvālukāvyativṛttairavinirbhāgairamuktaśiracintyairbuddhaguṇaiḥ prakṛtiyogādākāśadhātoriva paurvāparyeṇa tathāgatadhātoratyantāvikāradharmatā paridīpitā| tatrāśuddhāvasthāyāmavikārārthamārabhya katame dvādaśa ślokāḥ
yathā-sarvagataṁ saukṣmyādākāśaṁ nopalipyate|
sarvatrāvasthitaḥ sattve tathāyaṁ nopalipyate||52||
yathā sarvatra lokānāmākāśa ubayavyayaḥ|
tathaivāsaṁskṛte dhātāvindriyāṇāṁ vyayodayaḥ||53||
yathā nāgnibhirākāśaṁ dagdhapūrvaṁ kadācana|
tathā na pradahatyenaṁ mṛtyuvyādhijarāgnayaḥ||54||
pṛthivyambau jalaṁ vāyau vāyurvyomni pratiṣṭhitaḥ|
apratiṣṭhitamākāśaṁ vāyvambukṣitidhātuṣu||55||
skandhadhātvindriyaṁ tadvatkarmakleśapratiṣṭhitam|
karmakleśāḥ sadāyonimanaskārapratiṣṭhitāḥ||56||
ayoniśomanaskāraścittaśuddhipratiṣṭhitaḥ|
sarvadharmeṣu cittasya prakṛtistvapratiṣṭhitā||57||
pṛthivīdhātuvajjñeyāḥ skandhāyatanadhātavaḥ|
abdhātusadṛśā jñeyāḥ karmakleśāḥ śarīriṇām||58||
ayoniśomanaskāro vijñeyo vāyudhātuvat|
tadamūlāpratiṣṭhānā prakṛtirvyomadhātuvat||59||
cittaprakṛtimālīnāyoniśo manasaḥ kṛtiḥ|
ayoniśomanaskāraprabhave kleśakarmaṇī||60||
karmakleśāmbusaṁbhūtāḥ skandhāyatanadhātavaḥ|
utpadyante nirudhyante tatsaṁvartavivartavat||61||
na hetuḥ pratyayo nāpi na sāmagrī na codayaḥ|
na vyayo na sthitiścittaprakṛtervyomadhātuvat||62||
cittasya yāsau prakṛtiḥ prabhāsvarā
na jātu sā dyauriva yāti vikriyām|
āgantukai rāgamalādibhistvasā-
vupaiti saṁkleśamabhūtakalpajaiḥ||63||
kathamanenākāśadṛṣṭāntena tathāgatadhātoraśuddhāvasthāyāmavikāradharmatā paridīpitā| taducyate|
nābhinirvartayatyenaṁ karmakleśāmbusaṁcayaḥ
na nirdahatyudīrṇo'pi mṛtyuvyādhijarānalaḥ||64||
yadvadayoniśomanaskāravātamaṇḍalasaṁbhūta karmakleśodakarāśiṁ pratītya skandhadhātvāyatanalokanirvṛttyā cittaprakṛtivyomadhātorvivarto na bhavati| tadvadayoniśomanaskārakarmakleśavāyvapskandhapratiṣṭhitasya skandhadhātvāyatanalokasyāstaṁgamāya mṛtyuvyādhijarāgniskandhasamudayādapi tadasaṁvarto veditavyaḥ| ityevamaśuddhāvasthāyāṁ bhājanalokavadaśeṣakleśakarmajanmasaṁkleśasamudayāstagamaṁ'pyākāśavadasaṁskṛtasya tathāgatadhātoranutpādānirodhādatyantamavikāradharmatā paridīpitā| eṣa ca prakṛtiviśuddhimukhaṁ dharmālokamukhamārabhyākāśadṛṣṭānto vistareṇa yathāsūtramanugantavyaḥ| kavirmārṣā kleśāḥ| āloko viśuddhiḥ| durbalāḥ kleśāḥ| balavatī vipaśyanā| āgantukāḥ kleśāḥ| mūlaviśuddhā prakṛtiḥ| parikalpāḥ kleśāḥ| aparikalpā prakṛtiḥ| tadyathā mārṣā iyaṁ mahāpṛthivyapsu pratiṣṭhitā| āpo vāyau pratiṣṭhitāḥ| vāyurākāśe pratiṣṭhitaḥ| apratiṣṭhitaṁ cākāśama| evameṣāṁ caturṇā dhātūnāṁ pṛthivīdhātorabdhātorvāyudhātorākāśadhātureva balī yo dṛḍho'calo'nupacayo 'napacayo'nutpanno'niruddhaḥ sthitaḥ svarasayogena| tatra ya ete trayo dhātavasta utpādabhaṅgayuktā anavasthitā acirasthāyinaḥ| dṛśyata eṣāṁ vikāro na punarākāśadhātoḥ kaścidvikāraḥ| evameva skandhadhātvāyatanāni karmakleśapratiṣṭhitāni| karmakleśā ayoniśomanaskārapratiṣṭhitāḥ| ayoniśomanaskāraḥ prakṛtipariśuddhipratiṣṭhitaḥ| tata ucyate prakṛtiprabhāsvaraṁ cittamāgantukairupakleśairupakliśyata iti| tatra paścādyo'yoniśomanaskāro ye ca karmakleśā yāni ca skandhadhātvāyatanāni sarva ete dharmā hetupratyayasaṁgṛhītā utpadyante hetupratyayavisāmagrayā nirudhyante| yā punaḥ sā prakṛtistasyā na heturna pratyayo na sāmagrī notpādo na nirodhaḥ| tatra yathākāśadhātustathā prakṛtiḥ| yathā vāyudhātustathāyoniśomanasikāraḥ| yathābdhātustathā karmakleśāḥ| yathā pṛthivīdhātustathā skandhadhātvāyatanāni| tata ucyante sarvadharmā asāramūlā apratiṣṭhānamūlāḥ śuddhamūlā amūlamūlā iti|
uktamaśuddhāvasthāyāmavikāralakṣaṇamārabhya prakṛterākāśadhātusādharmya tadāśritasyāyoniśomanasikārasya karmakleśānāṁ ca hetulakṣaṇamārabhya vāyudhātusādharmyamabdhātusādharmya ca tatprabhavasya skandhadhātvāyatanasya vipākalakṣaṇamārabhya pṛthivīdhātusādharmyam| tadvibhavakāraṇasya tu mṛtyuvyādhijarāgnerupasargalakṣaṇamārabhya tejodhātusādharmya noktamiti taducyate|
trayo'gnayo yugānte'gnirnārakaḥ prākṛtaḥ kramāt|
trayastra upamā teyā mṛtyuvyādhijarāgnayaḥ||65||
tribhiḥ kāraṇairyathākramaṁ mṛtyuvyādhijarāṇāmagnisādharmya veditavyam| ṣaḍāyatananirmamīkaraṇato vicitrakāraṇānubhavanataḥ saṁskāraparipākopanayanataḥ| ebhirapi mṛtyuvyādhijarāgnibhiravikāratvamārabhya tathāgatadhātoraśuddhāvasthāyāmidamuktam| lokavyavahāra epa bhagavan mṛta iti vā jāta iti vā| mṛta iti bhagavannindriyoparodha eṣaḥ| jāta iti bhagavan navānāmindriyāṇāṁ prādurbhāva eṣa| na kṣunarbhagavaṁstathāgatagarbho jāyate vā jīryati vā mriyate vā cyavate votpadyate vā ! tatkasmāddheto| saṁskṛtalakṣaṇaviṣayavyativṛtto bhagavaṁstathāgatagarbho nityo dhruvaḥ śivaḥ śāśvata iti|
tatrāśuddhaśuddhāvasthāyāmavikārārthamārabhya ślokaḥ|
nirvṛttivyuparamarugjarāvimuktā
asyaiva prakṛtimananyathāvagamya|
janmādivyasanamṛte'pi tannidānaṁ
dhīmanto jagati kṛpodayādbhajante||66||
anena kiṁ darśayati|
mṛtyuvyādhijarāduḥkhamūlamāryairapoddhṛtam|
karmakleśavaśājjātistadabhāvānna teṣu tat||67||
asya khalu mṛtyuvyādhijarāduḥkhavahreraśuddhāvasthāyāmayoniśomanasikārakarmakleśapūrvikā jātirindhanamivopādānaṁ bhavati| yasya manomayātmabhāvapratilabdheṣu bodhisattveṣu śuddhāśuddhāvasthāyāmatyantamanābhāsagamanāditarasyātyantamanujjvalanaṁ prajñāyate|
janmamṛtyujarāvyādhīn darśayanti kṛpātmakāḥ|
jātyādivi nivṛttāśca yathābhūtasya darśanāt||68||
kuśalamūlasaṁyojanāddhi bodhisattvoḥ saṁcintyopapattivaśitāsaṁniḥśrayeṇa karuṇayā traidhātuke saṁśliṣyante| jātimapyupadarśayanti jarāmapi vyādhimapi maraṇamapyupadarśayanti| na ca teṣāmime jātyādayo dharmāḥ saṁvidyante| yathāpi tadasyaiva dhātoryathābhūtamajātyanutpattidarśanāt| sā punariyaṁ bodhisattvavasthā vistareṇa yathāsūtramanugantavyā| yadāha| katame ca te saṁsārapravartakāḥ kuśalamūlasaṁprayuktāḥ kleśāḥ| yaduta puṇyasaṁbhāraparyeṣṭyatṛptatā| saṁcintyabhavopapattiparigrahaḥ| buddhasamavadhānaprārthanā| sattvaparipākāparikhedaḥ| saddharmaparigrahodyogaḥ| sattvakiṁkaraṇīyotsukatā| dharmarāgānuśayānutsargaḥ| pāramitāsaṁyojanānāmaparityāgaḥ| ityete sāgaramate kuśalamūlasaṁprayuktāḥ kleśā yairbodhisattvāḥ saṁśliṣyante| na khalu kleśadoṣairlipyante| āha punaḥ| yadā bhagavan kuśalamūlāni tatkena kāraṇena kleśā ityucyante| āha| tathā hi sāgaramate ebhirevaṁrūpaiḥ kleśairbodhisattvāstraidhātuke śliṣyante| kleśasaṁbhūtaṁ ca traidhātukam| tatra bodhisattvā upāyakauśalena ca kuśalamūlavalānvādhānena ca saṁcintya traidhātuke śliṣyante| tenocyante kuśalamūlasaṁprayuktāḥ kleśā iti| yāvadeva traidhātuke śleṣatayā na punaścittopakleśatayā|
syādyathāpi nāma sāgaramate śreṣṭhino gṛhapatereka putraka iṣṭaḥ kāntaḥ priyo manāpo'prakṛtikūlo darśanena sa ca dārako bālabhāvena nṛtyanneva mīḍhakūpe prapateta| atha te tasya dārakasya mātṛjñātayaḥ paśyeyustaṁ dārakaṁ mīḍhakūpe prapatitam| dṛṣṭvā ca gambhīraṁ niśvaseyuḥ śoceyuḥ parideveran| na punastaṁ mīḍhakūpamavaruhya taṁ dārakamadhyālamberan| atha tasya dārakasya pitā taṁ pradeśamāgacchet| sa paśyetaikaputrakaṁ mīḍhakūpe prapatitaṁ dṛṣṭvā ca śīghraśīghraṁ tvaramāṇarūpa ekaputrakādhyāśayapremānunoto'jugupsamānastaṁ mīḍhakūpamavaruhyaikaputrakamabhyutkṣipet| iti hi sāgaramate upamaiṣā kṛtā yāvadevārthasya vijñaptaye| kaḥ prabandho draṣṭavyaḥ| mīḍhakūpa iti sāgaramate traidhātukasyaitadadhivacanam| ekaputraka iti sattvānāmetadadhivacanam| sarvasattveṣu hi bodhisattvasyaikaputrasaṁjñā pratyupasthitā bhavati| mātṛjñātaya iti śrāvakapratyekabuddhayānīyānāṁ pudgalānāmetadadhivacanaṁ ye saṁsāraprapatitān sattvān dṛṣṭvā śocanti paridevante na punaḥ śamarthā bhavantyabhyutkṣeptum| śreṣṭhī gṛhapatiriti bodhisattvasyaitadadhivacanaṁ yaḥ śucirvimalo nirmalacitto'saṁskṛtadharmapratyakṣagataḥ saṁcintya traidhātuke pratisaṁdadhāti sattvaparipākārtham| seyaṁ sāgaramate bodhisattvasya mahākaruṇā yadatyantaparimuktaḥ sarvabandhanebhyaḥ punareva bhavopapattimupādadāti| upāyakauśalyaprajñāparigṛhītaśca saṁkleśairna lipyate| sarva kleśabandhaprahāṇāya ca sattvebhyo dharma deśayatīti| tadanena sūtrapadanirdeśena parahītakriyārtha vaśino bodhisattvasya saṁcintyabhavopapattau kuśalamūlakaruṇāvalābhyāmupaśleṣādupāyaprajñābalābhyāṁ ca tadasaṁkleśādaśuddhaśuddhāvasthā paridīpitā|
tatra yadā bodhisattvo yathābhūtājātyanutpattidarśanamāgamya tathāgatadhatorimāṁ bodhisattvadharmatāmanuprāpnoti tathā vistareṇa yathāsūtramanugantavyam| yadāha| paśya sāgaramate dharmāṇāmasāratāmakārakatāṁ nirātmatāṁ niḥsattvatāṁ nirjīvatāṁ niḥpudgalatāmasvāmikatām| yatra hi nāma yatheṣyante tathā viṭhapyante viṭhapitāśca samānā na cetayanti na prakalpayanti| imāṁ sāgaramate dharmaviṭhapanāmadhimucya bodhisattvo na kasmiṁściddharme parikhedamutpādayati| tasyaiva jñānadarśanaṁ śuci śuddhaṁ bhavati| nātra kaścidupakāro vāpakāro vā kriyata iti| evaṁ ca dharmāṇāṁ dharmatāṁ yathābhūtaṁ prajānāti| evaṁ ca mahākaruṇāsaṁnāhaṁ na tyajati| syādyathāpi nāma sāgaramata'nargha viḍūryamaṇiratnaṁ svavadāpitaṁ supariśuddhaṁ suvimalaṁ kardamaparikṣiptaṁ varṣasahasramavatiṣṭheta| tadvarṣasahasrātyayena tataḥ kardamādabhyutkṣipya loḍyeta payavadāyeta| tatsudhautaṁ pariśodhitaṁ paryavadāpitaṁ samānaṁ tameva śuddhavimalamaṇiratnasvabhāvaṁ na jahyāt| evameva sāgaramate bodhisattvaḥ sattvānāṁ prakṛtiprabhāsvaratāṁ cittasya prajānāti| tāṁ punarāgantuko pakleśopakliṣṭāṁ paśyati| tatra bodhisattvasyaivaṁ bhavati| naite kleśāḥ sattvānāṁ cittaprakṛtiprabhāsvaratāyāṁ praviṣṭāḥ| āgantukā ete kleśā abhūtaparikalpasamutthitāḥ| śaknuyāmahaṁ punareṣāṁ sattvānāmāgantukleśāpanayanāya dharma deśayitumiti| evamasya nāvalīyanācittamutpadyate| tasya bhūyasyā mātrayā sarvasattvānāmantike pramokṣacittotpāda utpadyate| evaṁ cāsya bhavati| naiteṣāṁ kleśānāṁ kiṁcidvalaṁ sthāma vā| abalā durbalā ete kleśāḥ| naiteṣāṁ kiṁcidbhūtapratiṣṭhānam| abhūtaparikalpita ete kleśāḥ| te yathābhūtayoniśomanasikāranirīkṣitā na kupyanti| te'smābhistathā pratyavekṣitavyā yathā na bhūyaḥ śliṣyeyuḥ| aśleṣo hi kleśānāṁ sādhurna punaḥ śleṣaḥ| yadyahaṁ kleśānāṁ ślipyeya tatkathaṁ kleśabandhanabaddhānāṁ sattvānāṁ kleśabandhanaprahāṇaya dharma deśayeyam| hanta vayaṁ kleśānāṁ ca na śliṣyāmahe kleśabandhanaprahāṇāya ca sattvebhyo dharma śayiṣyāmaḥ| ye punaste saṁsāraprabandhakāḥ kuśalanasaṁprayuktāḥ kleśāsteṣvasmābhiḥ sattvaparipākāya śleṣṭavyamiti|
saṁsāraḥ punariha traidhātukapratibimbakamanāsravadhātau manomayaṁ kāyatrayamabhipretam| taddhyanāsravakuśalamūlābhisaṁskṛtatvāt saṁsāraḥ| sāsravakarmakleśānabhisaṁskṛtatvānnirvāṇamapi tat| yadadhikṛtyāha| tasmādbhagavannasti saṁskṛto'pyasaṁskṛto'pi saṁsāraḥ| asti saṁskṛtamapyasaṁskṛtamapi nirvāṇamiti| tatra saṁskṛtā saṁskṛtasaṁsṛṣṭacittacaitasikasamudācārayogādiyamaśuddhaśuddhāvasthetyucyate| sā punarāsravakṣayābhijñābhimukhyasaṅgaprajñāpāramitabhāvanayā mahākaruṇābhāvanayā ca sarvasattvadhātuparitrāṇāya tadasākṣātkaraṇādābhimukhyāṁ bodhisattvabhūmau prādhānyena vyavasthāpyate|
yathoktamātravakṣayajñānamārabhya nagarodāharaṇam| evameva kulaputra bodhisattvo manatā yatnena mahata vīryeṇa dṛḍhayādhyāśayapratipattyā pañcābhijñā utpādayati| tasya dhyānābhijñaparikarmakṛtacittasyāsravakṣayo'bhimukhībhavati| sa mahākaruṇācittotpādena sarvasattvaparitrāṇāyāsravakṣayajñāne parijayaṁ kṛtvā punarapi suparikarmakṛtacetāḥ ṣaṣṭhyāmasaṅgaprajñotpādādāsravakṣaye'bhimukhībhavati| evamasyāmābhimukhyāṁ bodhisattvabhūmāvāsravakṣayasākṣātkaraṇavaśitvalābhino bodhisattvasya viśuddhāvasthā| paridīpitā| tasyaivamātmanā samyakpratipannasya parānapi cāsyāmeva samyakpratipattau sthāpayiṣyāmīti mahākaruṇayā vipratipannasattvaparitrāṇābhiprāyasya śamasukhānāsvādanatayā tadupāyakṛtaparijayasya saṁsārābhimukhasattvāpekṣayā nirvāṇavimukhasya bodhyaṅgaparipūraṇāya dhyānairvihṛtya punaḥ kāmadhātau saṁcintyopapattiparigrahaṇato yāvadāśu sattvānāmarthaṁ kartukāmasya vicitratiryagyonigatajātakaprabhedena pṛthagjanātmabhāvasaṁdarśanavibhutvalābhino'viśuddhāvasthā paridīpitā|
aparaḥ ślokārthaḥ
dharmatāṁ prativicyemāmavikārāṁ jinātmajaḥ|
dṛśyate yadavidyāndhairjātyādiṣu tadadbhūtam||69||
ata eva jagadvandhorupāyakaruṇe pare|
yadāryagocaraprāpto dṛśyate bālagocare||70||
sarvalokavyatīto'sau na ca lokādviniḥsṛtaḥ|
loke carati lokārthamalipto laukikairmalaiḥ||71||
yathaiva nāmbhasā padmaṁ lipyate jātamambhasi|
tathā loke'pi jāto'sau lokadharmairna lipyate||72||
nityojjvalitabuddhiśca kṛtyasaṁpādane'gnivat|
śāntadhyānasamāpattipratipannaśca sarvadā||73||
pūrvāvedhavaśāt sarvavikalpāpagamācca saḥ|
na punaḥ kurute yatnaṁ paripākāya dehinām||74||
yo yathā yena vaineyo manyate'sau tathaiva tat|
deśanyā rūpakāyābhyāṁ caryayeryāpathena vā||75||
anābhogena tasyaivamavyāhatadhiyaḥ sadā|
jagatyākāśaparyante sattvārthaḥ saṁpravartate||76||
etāṁ gatimanuprāpto bodhisattvastathāgataiḥ|
samatāmeti lokeṣu sattvasaṁtāraṇaṁ prati||77||
atha cāṇoḥ pṛthivyāśca gospadasyodadheśca yat|
antaraṁ bodhisattvānāṁ buddhasya ca tadantaram||78||
eṣāṁ daśānāṁ ślokānāṁ yathākramaṁ navabhiḥ ślokaiḥ pramuditāyā bodhisattvabhūmeradhaśca saṁkleśaparamatāṁ daśamena ślokena dharmameghāyā bodhisattvabhūmerūrdhvaṁ viśuddhiparamatāmupanidhāya samāsataścaturṇāṁ bodhisattvānāṁ daśasu bodhisattvabhūmiṣu viśuddhiraviśuddhiśca parīdīpitā| catvāro bodhisattvāḥ prathamacittotpādikaḥ| caryāpratipannaḥ| avaivartikaḥ| ekajātipratibaddha iti| tatra prathamadvitīyābhyāṁ ślokābhyāmanādikālikamadṛṣṭapūrvaprathamalokottaradharmatāprativedhāta pramuditāyāṁ bhūmau prathamacittotpādikabodhisattvagaṇaviśuddhi lakṣaṇaṁ paridīpitam| tritīyacaturthābhyāṁ ślokābhyāmanupaliptacaryācaraṇādvimalāṁ bhūmimupādāya yāvadadūraṁgamāyāṁ bhūmau caryāpratipannabodhisattvaguṇaviśuddhilakṣaṇaṁ paridīpitam| pañcamena ślokena nirantaramahabodhisamudāgamaprayogasamādhiṣu vyavasthitatvādacalāyāṁ bhūmāvavaivartikabodhisattvaguṇaviśuddhilakṣaṇaṁ paridīpitam| ṣaṣṭhena saptamenāṣṭamena ca ślokena sakalasvaparārthasaṁpādanopāyaniṣṭhāgatasya buddhabhūmyekacaramajanmapratibaddhatvādanuttaraparamābhisaṁbodhiprāpterdharmameghāyāṁ bodhisattvabhūmāvekajātipratibaddhabodhisattvaguṇaviśuddhilakṣaṇaṁ paridīpitam| navamena daśamena ca ślokena parārthamātmārtha cārabhya niṣṭhāgatabodhisattvatathāgatayorguṇaviśuddheraviśeṣo viśeṣaśca paridīpitaḥ|
tatra suviśuddhā vasthāyāmavikārārthamārabhya ślokaḥ|
ananyathātmākṣayadharmayogato
jagaccharaṇyo'naparāntakoṭitaḥ|
sadādvayo'sāvavikalpakatvato
'vināśadharmāpyakṛtasvabhāvataḥ||79||
anena kiṁ darśayati|
na jāyate na mriyate bodhyate no na jīryate|
sa nityatvāddhruvatvācca śivatvācchāśvatatvataḥ||80||
na jāyate sa nityatvādātmabhāvairmanomayaiḥ|
acintyapariṇāmena dhruvatvān mriyate na saḥ||81||
vāsanāvyādhibhiḥ sūkṣmairbādhyate na śivatvataḥ|
anāsravābhisaṁskāraiḥ śāśvatatvānna jīryate||82||
sakha lveṣa tathāgatathāturbuddhabhūmāvatyantavimalaviśuddhaprabhāsvaratāyāṁ svaprakṛtau sthitaḥ pūrvāntamupādāya nityatvānna punarjāyate manomayairātmabhāvaiḥ| aparāntamupādāya dhruvatvānna punarmriyate'cintyapāriṇāmikyā cyutyā| pūrvāparāntamupādāya śivatvānna punarvādhyate'vidyāvāsabhūmiparigraheṇa| yaścaivamanarthāpatitaḥ sa śāśvatatvānna punarjīryatyanāsravakarmaphalapariṇāmena|
tatra dvābhyāmatha dvābhyāṁ dvābhyāṁ dvābhyāṁ yathākramam|
padābhyāṁ nityatādyartho vijñeyo'saṁskṛte pade||83||
tadeṣāmasaṁskṛtadhātau caturṇā nityadhruvaśivaśāśvapadānāṁ yathākramamekaikasya padasya dvābhyāṁ dvābhyāmuddeśanirdeśapadābhyāmarthapravibhāgo yathāsūtramanugantavyaḥ| yadāha| nityo'yaṁ śāriputra dharmakāyo'nanyatvadharmākṣayadharmatayā| dhruvo'yaṁ śāriputradharmakāyo dhruvaśaraṇo'parāntakoṭīsamatayā| śivo'yaṁ śāriputra dharmakāyo'dvayadharmāvikalpadharmatayā| śāśvato'yaṁ śāriputra dharmakāyo'vināśadharmākṛtrimadharmatayeti|
asyāmeva viśuddhāvasthāyāmatyantavyavadā naniṣṭhāgamanalakṣaṇasya tathāgatagarbhasyā saṁbhedārthamārabhya ślokaḥ|
sa dharmakāyaḥ sa tathāgato yata-
stadāryasatyaṁ paramārthanirvṛtiḥ|
ato na buddhatvamṛte'rkaraśmivad
guṇāvinirbhāgatayāsti nirvṛtiḥ||84||
tatra pūrvaślokārdhena ki darśayati|
dharmakāyādiparyāyā veditavyāḥ samāsataḥ|
catvāro'nāsrave dhātau caturarthaprabhedataḥ||85||
samāsato'nāsrave dhātau tathāgatagarbhe caturo'rthānadhikṛtya catvāro nāmaparyāyā veditavyāḥ| catvāro'rthāḥ katame|
buddhadharmāvinirbhāgastadgotrasya tathāgamaḥ|
amṛṣāmoṣadharmitvamādiprakṛtiśāntatā||86||
buddhadharmāvinirbhāgārthaḥ| yamadhikṛtyoktam| aśūnyo bhagavaṁstathāgatagarbho gaṅgāanadīvālukāvyativṛttairavinirbhāgairamuktajñairacintyairbuddhadharmairiti| tadgotrasya prakṛteracintyaprakārasamudāgamārthaḥ| yamadhikṛtyoktam| ṣaḍāyatanaviśeṣaḥ sa tādṛśaḥ paraṁparāgato'nādikāliko dharmatāpratilabdha iti| amṛṣāmopārthaḥ| yamadhikṛtyoktam| tatra paramārthasatyaṁ yadidamamoṣadharmi nirvāṇam| tatkasmāddhetoḥ| nityaṁ tadgotraṁ samadharmatayeti| atyantopaśamārthaḥ| yamadhikṛtyoktam| ādiparinirvṛta eva tathāgato'rhan samyaksaṁbuddho'nutpanno'niruddha iti| eṣu caturṣvartheṣu yathāsaṁkhyāmima catvāro nāmaparyāyā bhavanti| tadyathā dharmakāyastathāgata paramārthasatyaṁ nirvāṇamiti| yata evamāha| tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanamiti| nānyo bhagavaṁstathāgato'nyo dharmakāyaḥ| dharmakāya eva bhagavaṁstathāgata iti| duḥkhanirodhanāmnā bhagavannevaṁguṇasamanvāgatastathāgatadharmakāyo deśita iti| nirvāṇadhāturiti bhagavaṁstathāgatadharmakāyasyaitadadhivacanamiti|
tatrāpareṇa ślokārdhena kiṁ darśayati|
sarvākārābhisaṁbodhiḥ savāsanamalloddhṛtiḥ|
buddhatvamatha nirvāṇamadvayaṁ paramārthataḥ||87||
yata ete catvāro'nāsravadhātuparyāyāstathāgatadhātāvekasminnabhinne'rthe samavasaranti| ata eṣāmekārthatvādadvayadharmanayamukhena yacca sarvākārasarvadharmābhisaṁbodhādruddhatvamityuktaṁ yacca mahābhisaṁbodhāt savāsanamalaprahāṇānnirvāṇamityuktametadubhayamanāsrave dhātāvadvayamiti draṣṭavyamabhinnamacchinnam|
sarvākārairasaṁkhyeyairacintyairamalairguṇaiḥ|
abhinnalakṣaṇo mokṣo yo mokṣaḥ sa tathāgata iti||
yaduktamarhatpratyekabuddhaparinirvāṇamadhikṛtya| nirvāṇamiti bhagavannupāya eṣa tathā gatānāmiti| anena dīrghādhvapariśrāntānāmaṭavīmadhye nagaranirmāṇavadavivartanopāya eṣa dharmaparameśvarāṇāṁ samyaksaṁbuddhānāmiti paridīpitam| nirvāṇādhigamād bhagavaṁstathāgatā bhavantyarhantaḥ samyaksaṁbuddhāḥ sarvāprameyācintyaviśuddhiniṣṭhāgataguṇasamanvāgatā iti| anena caturākāraguṇaniṣpatsvasaṁbhinnalakṣaṇaṁ nirvāṇamadhigamya tadātmakāḥ samyaksaṁbuddhā bhavantīti| buddhatvanirvāṇayoravinirbhāgaguṇayogāduddhatvamantareṇa kasyacinnirvāṇādhigamo nāstīti paridīpitam|
tatra tathāgatānāmanāsrave dhātau sarvākāravaropetaśūnyatābhinirhārataścitrakaradṛṣṭāntena guṇasarvatā veditavyā|
anyonyakuśalā yadvadbhaveyuścitralekhakāḥ|
yo yadaṅgaṁ prajānīyāttadanyo nāvadhārayet||88||
athe tebhyaḥ prabhū rājā prayacchedduṣyamājñayā|
sarvairevātra yuṣmābhiḥ kāryā pratikṛtirmama||89||
tatastasya pratiśrutya yuñjeraṁścitrakarmaṇi|
tatraiko vyabhiyuktānāmanyadeśagato bhavet||90||
deśāntaragate tasmin pratimā tadviyogataḥ|
na sā sarvāṅgasaṁpūrṇā bhavedityupamā kṛtā||91||
lekhakā ye tadākārā dānaśīlakṣamādayaḥ|
sarvākāravaropetā śūnyatā pratimocyate||92||
tatraiṣāmeva dānādīnāmekaikasya buddhaviṣayāparyantaprakārabhedabhinnatvādaparimitatvaṁ veditavyam| saṁkhyāprabhāvābhyāmacintyatvam| mātsaryādivipakṣamalavāsanāpakarṣitatvādviśuddhiparamatvamiti| tatra sarvākāravaropetaśūnyatāsamādhimukhabhāvanayānutpattikadharmalābhādacalāyāṁ bodhisattvabhūmāvavikalpāniśchidranirantarasvarasavāhimārgajñānasaṁniśrayeṇa tathāgatānāmanāsrave dhātau guṇasarvatā samudāgacchati| sādhumatyāṁ bodhisattvabhūmāvasaṁkhyeyasamādhidhāraṇīmukhasamudrairaparimāṇabuddhadharmaparigrahajñānasaniśrayeṇa guṇāprameyatā samudāgacchati| dharmameghāyāṁ bodhisattvabhūmau sarvatathāgatagṛhyasthānāviparokṣajñānasaṁniśrayeṇa guṇācintyatā samudāgacchati| tadanantaraṁ buddhabhūbhyadhigamāya sarvasavāsanakleśajñeyāvaraṇavimokṣajñānasaṁniśrayeṇa guṇaviśuddhiparamatā samudāgacchati| yat eṣu caturṣu bhūmijñānasaṁniśrayeṣvarhatpratyekabuddhā na saṁdṛśyante tasmātte dūrībhavanti caturākāraguṇapariniṣpattyasaṁbhinnalakṣaṇān nirvāṇadhātorityuktam|
prajñājñānavimuktīnāṁ dīptispharaṇaśuddhitaḥ|
abhedataśca sādharmyaṁ prabhāraśmyarkamaṇḍalaiḥ||93||
yayā prajñayā yena jñānena yayā vimuktyā sa caturākāraguṇaniṣpattyasaṁbhinnalakṣaṇo nirvāṇadhātuḥ sūcyate tāsāṁ yathākramaṁ tribhirekena ca kāraṇena caturvidhamādityasādharmya paridīpitam| tatra buddhasāntānikyā lokottaranirvikalpāyāḥ paramajñeyatattvāndhakāravidhamanapratyupasthānatayā prajñāyā dīptisādharmyam| tatpṛṣṭhalabdhasya sarvajñajñānasya sarvākāraniravaśeṣajñeyavastupravṛttatayā raśmijālaspharaṇasādharmyam| tadubhayāśrayasya cittaprakṛtivimukteratyantavimalaprabhāsvaratayārkamaṇḍalaviśuddhisādharmyam| tisṛṇāmapi dharmadhātvasaṁbhedesvabhāvatayā tattrayāvinirbhāgasādharmyamiti|
ato'nāgamya buddhatvaṁ nirvāṇaṁ nādhigamyate||
na hi śakyaḥ prabhāraśmī nirvṛjya prekṣituṁ raviḥ||94||
yata evamanādi sāṁnidhyasvabhāvaśubhadharmopahite dhātau tathāgatānāmavinirbhāgaguṇadharmatvamato na tathāgatatvamasaṅgāpratihataprajñājñānadarśanamanāgamya sarvāvaraṇavimuktilakṣaṇasya nirvāṇadhātoradhigamaḥ sākṣātkaraṇamupapadyate prabhāraśmyadarśina iva sūryamaṇḍaladarśanam| ata evamāha| na hi bhagavan hīnapraṇītadharmāṇāṁ nirvāṇādhigamaḥ| samadharmāṇāṁ bhagavan nirvāṇādhigamaḥ| samajñānānāṁ samavimuktīnāṁ samavimuktijñānadarśanānāṁ bhagavan nirvāṇādhigamaḥ| tasmādbhagavan nirvāṇadhāturekarasaḥ samarasa ityucyate| yaduta vidyāvimuktiraseneti|
jinagarbhavyasthānamityevaṁ daśaṁdhoditam|
tatkleśakośagarbhatvaṁ punarjñeyaṁ nidarśanaiḥ||95||
ityetadaparāntakoṭisamadhruvadharmatāsaṁvidyamānatāmadhikṛtya daśavidhenārthena tathāgata garbhavyavasthānamuktam| punaranādisāṁnidhyāsaṁbaddha svabhāvakleśakośatāmanādisāṁnidhyasaṁbaddha svabhāvaśubhadharmatāṁ cādhikṛtya navabhirudāharaṇairaparyantakleśakośakoṭīgūḍhastathāgatagarbha iti yathāsūtramanugantavyam| navodāharaṇāni katamāni|
buddhaḥ kupadme madhu makṣikāsu
tuṣesu sārāṇya śucau suvarṇam|
nidhiḥ kṣitāvalpaphale'ṅkurādi
praklinnavastreṣu jinātmabhāvaḥ||96||
jaghanyanārījaṭhare nṛpatvaṁ
yathā bhavenmṛtsu ca ratnabimbam|
āgantukakleśamalāvṛteṣu
sattveṣu tadvat sthita eṣa dhātuḥ||97||
padmaprāṇituṣāśu cikṣitiphalatvakpūtivastrāvara-
strīduḥkhajvalanābhitaptapṛthivīdhātuprakāśā malāḥ|
buddhakṣaudrasusārakāñcananidhinyagrodharatnākṛti-
dvipāgrādhiparatnabimbavimalaprakhyaḥ sa dhātuḥ paraḥ||98||
kutsitapadmakośasadṛśāḥ kleśāḥ| buddhavattathāgatadhāturiti|
yathā vivarṇāmbujagarbhaveṣṭitaṁ
tathāgataṁ dīptasahasralakṣaṇam|
naraḥ samīkṣyāmaladivyalocano
vimocayedambujapattrakośataḥ||99||
vilokya tadvat sugataḥ svadharmatā-
mavīcisaṁstheṣvapi buddhacakṣuṣā|
vimocayatyāvaraṇādanāvṛto
'parāntakoṭīsthitakaḥ kṛpātmakaḥ||100
yadvat syādvijugupsitaṁ jalaruhaṁ saṁmiñji taṁ divyadṛk tadgarbhasthitamabhyudīkṣya sugataṁ patrāṇi saṁchedayet|
rāgadveṣamalādikośanivṛtaṁ saṁbuddhagarbhaṁ jagat
kāruṇyādavalokya tannivaraṇaṁ nirhanti tadvanmuniḥ||101||
kṣudraprāṇākasadṛśāḥ kleśāḥ| kṣaudravattathāgatadhāturiti|
yathā madhu prāṇigaṇopagūḍhaṁ
vilokya vidvān puruṣastadarthī|
samantataḥ prāṇigaṇasya tasmā-
dupāyato'pakramaṇaṁ prakuryāt||102||
sarvajñacakṣurviditaṁ maharṣi-
rmadhūpamaṁ dhātumimaṁ vilokya|
tadāvṛtīnāṁ bhramaropamānā-
maśleṣamātyantikamādadhāti||103||
yadvat prāṇisahasrakoṭīniyutairmadhvāvṛtaṁ syānnaro
madhvarthī vinihatya tānmadhukarānmadhvā yathākāmataḥ|
kuryātkāryamanāsravaṁ madhunibhaṁ jñānaṁ tathā dehiṣu
kleśāḥ kṣudranibhā jinaḥ puruṣavat tadghātane kovidaḥ||104||
bahistuṣasadṛśāḥ kleśāḥ| antaḥsāravattathā gatadhāturiti|
dhānyeṣu sāraṁ tuṣasaṁprayuktaṁ
nṛṇāṁ na ya[dva]tparibhogameti|
bhavanti ye'nnādibhirarthinastu
te tattuṣebhyaḥ parimocayanti||105||
sattveṣvapi kleśamalopasṛṣṭa-
mevaṁ na tāvatkurute jinatvam|
saṁbuddhakāryaṁ tribhave na yāva-
dvimucyate kleśamalopasargāt||106 ||
yadvat kaṅgukaśālikodravayavavrīhiṣvamuktaṁ tuṣāt
sāraṁ khāḍyasusaṁskṛtaṁ na bhavati svādūpabhojyaṁ nṛṇām||
tadvat kleśatuṣādaniḥsṛtavapuḥ sattveṣu dharmeśvaro
dharmaprītirasaprado na bhavati kleśakṣudhārte jane||107||
aśucisaṁkāradhānasadṛśāḥ kleśāḥ| suvarṇavattathāgatadhāturiti|
yathā suvarṇaṁ vrajato narasya
cyutaṁ bhavetsaṁkarapūtidhāne|
bahūni tadvarṣaśatāni tasmin
tathaiva tiṣṭhedavināśadharmi||108||
taddevatā divyaviśuddhacakṣu-
rvilokya tatra pravadennarasya|
suvarṇamasminnavamagraratnaṁ
viśodhya ratnena kuruṣva kāryam||109||
dṛṣṭvā muniḥ sattvaguṇaṁ tathaiva
kleśeṣvamekṣyapratimeṣu magnam|
tatkleśapaṅkavyavadānaheto-
rdharmāmbuvarṣaṁ vyasṛjat prajāsu||110||
yadvat saṁkarapūtidhānapatitaṁ cāmīkaraṁ devatā
dṛṣṭvā dṛśyatamaṁ nṛṇāmupadiśet saṁśodhanārthaṁ malāt|
tadvat kleśamahāśuciprapatitaṁ saṁbuddharatnaṁ jinaḥ
sattveṣu vyavalokya dharmamadiśa[tta]cchuddhaye dehinām||111||
pṛthivītalasadṛśāḥ kleśāḥ| ratnanidhāna vattathāgatadhāturiti|
yathā daridrasya narasya veśma-
nyantaḥ pṛthivyāṁ nidhirakṣayaḥ syāt|
vidyānna cainaṁ sa naro na cāsmi-
nneṣo'hamasmīti vadennidhistam||112||
tadvanmano'ntargatamapya cintya-
makṣayyadharmāmalaratnakośam|
abudhyamānānubhavatyajasraṁ
dāridrayaduḥkhaṁ bahudhā prajeyam||113||
yadvadratnanidhirdaridrabhavanābhyantargataḥ syānnaraṁ
na brūyādahamasmi ratnanidhirityevaṁ na vidyānnaraḥ|
tadvaddharmanidhirmanogṛhagataḥ sattvā daridropamā-
steṣāṁ tatpratilambhakāraṇamṛṣirloke samutpadyate||114||
tvakkośasadṛśāḥ kleśāḥ| bījāṅkuravattathāgatadhāturiti|
yathāmratālādiphale drumāṇāṁ
bījāṅkuraḥ sannavināśadharmī|
uptaḥ pṛthivyāṁ salilādiyogāt
kramādupaiti drumarājabhāvam||115||
sattveṣvavidyā diphalatvagantaḥ-
kośāvanaddhaḥ śubhadharmadhātuḥ|
upaiti tattatkuśalaṁ pratītya
krameṇa tadvanmunirājabhāva||116||
ambvādityāgabhastivāyupṛthivīkālāmbarapratyayai-
ryadvat tālaphalāmrakośavivarādutpadyate pādapaḥ|
sattvakleśaphalatvagantaragataḥ saṁbuddhabījāṅkura-
stadvadvṛddhimupaiti dharmaviṭapastaistaiḥ śubhapratyayaiḥ||117||
pūtivastrasadṛśaḥ kleśāḥ| ratnavigrahavattathāgatadhāturiti|
bimbaṁ yathā ratnamayaṁ jinasya
durgandhapūtyambarasaṁniruddham|
dṛṣṭvavojjhitaṁ vartmani devatāsya
muktyai vadedadhvagametamartham||118||
nānāvidhakleśamalopagūḍha-
masaṅgacakṣuḥ sugatātmabhāvam|
vilokya tiryakṣvapi advimuktiṁ
pratyabhyupāyaṁ vidadhāti tadvat||119||
yadvadratnamayaṁ tathāgatavapurdurgandhavastrāvṛtaṁ
vartmanyujjñitamekṣya divyanayano muktyai nṛṇāṁ darśayet|
tadvat kleśavipūtivastranivṛtaṁ saṁsāravartmojjñitaṁ
tiryakṣu vyavalokya dhātumavadaddharmaṁ vimuktyai jinaḥ||120||
āpannasattvanārisadṛśāḥ kleśāḥ| kalalamahābhūtagatacakravartivattathāgatadhāturiti|
nārī yathā kācidanāthabhūtā
vasedanāthāvasathe virūpā|
garbheṇa rājaśriyamudvahantī
na sāvabudhyeta nṛpaṁ svakukṣau||121||
anāthaśāleva bhavopapatti-
rantarvatīstrīvadaśuddhasattvāḥ|
tadgarbhavatteṣvamalaḥ sa dhātu-
rbhavanti yasminsati te sanāthāḥ||122||
yadvat strī malināmvarāvṛtatanurbībhatsarūpānvitā
vindedduḥkhamanāthaveśmani paraṁ garbhāntarasthe nṛpe|
tadvat kleśavaśādaśāntamanaso duḥkhālayasthā janāḥ
sannātheṣu ca satsvanāthamatayaḥ svātmāntarastheṣvapi||123||
mṛtpaṅkalepasadṛśāḥ kleśāḥ| kanakabimbavattathāgatadhāturiti|
hemno yathāntaḥkvathitasya pūrṇaṁ
bimbaṁ bahirmṛnmayamekṣya śāntam|
antarviśuddhyai kanakasya tajjñaḥ
saṁcodayedāvaraṇaṁ bahirdhā||124||
prabhāsvaratvaṁ prakṛtermalānā-
māgantukatvaṁ ca sadāvalokya|
ratnākarābhaṁ jagadagrabodhi-
rviśodhayatyāvaraṇebhya evam||125||
yadvannirmaladīptakāñcanamayaṁ bimbaṁ mṛdantargataṁ
syācchānta tadavetya ratnakuśalaḥ saṁcodayenmṛttikām|
tadvacchāntamavetya śuddhakanakaprakhyaṁ manaḥ sarvavi-
ddharmākhyānanayaprahāravidhitaḥ saṁcodayatyāvṛtim||126||
udāharaṇānāṁ piṇḍārthaḥ|
ambujabhramaraprāṇituṣoccārakṣitiṣvatha|
phalatvakpūtivastrastrīgarbhamṛtkośakeṣvapi||127||
buddhavanmadhuvatsārasuvarṇanidhivṛkṣavat|
ratnavigrahavaccakravartivaddhemabimba vat||128||
sattvadhātorasaṁbaddhaṁ kleśakośeṣvanādiṣu|
cittaprakṛtivaimalyamanādimadudāhṛtam||129||
samāsato'nena tathāgatagarbhasūtrodāharaṇanirdeśena kṛtsnasya sattvadhātoranādicittasaṁkleśadharmāgantukatvamanādicittavyavadānadharmasahajāvinirbhāgatā ca paridīpitā| tata ucyate| cittasaṁkleśāt sattvāḥ saṁkliṣyante cittavyavadānādviśudhyanta iti| tatra katamaścittasaṁkleśo yamadhikṛtya navadhā padmakośādidṛṣṭāntadeśanā|
rāgadviḍ mohatattīvraparyavasthāna vāsanāḥ|
dṛṅmārgabhāvanāśuddhaśuddhabhūmigatā malāḥ||130||
padmakośādidṛṣṭāntairnavadhā saṁprakāśitāḥ|
aparyantopasaṁkleśakośakoṭyastu bhedataḥ||131||
samāsata ime na va kleśāḥ prakṛtipariśuddhe'pi tathāgatadhātau padmakośādaya iva buddhabimbādiṣu sadāgantukatayā saṁvidyante| katame nava| tadyathā rāgānuśayalakṣaṇaḥ kleśaḥ| dveṣānuśayalakṣaṇaḥ| mohānuśayalakṣaṇaḥ| tīvrarāgadveṣamohaparyavasthānalakṣaṇaḥ| avidyāvāsabhūmisaṁgṛhītaḥ| darśanaprahātavyaḥ| bhāvanāprahātavyaḥ| aśuddhabhūmigataḥ| śuddhabhūmigataśca| tatra ye laukikavītarāgasāntānikāḥ kleśā āniñjyasaṁskāropacayahetavo rūpārūpyadhātunirvartakā lokottarajñānavadhyāsta ucyante rāgadveṣamohānuśayalakṣaṇā iti| ye rāgādicaritasattvasāntānikāḥ puṇyāpuṇyasaṁskāropacayahetavaḥ kevalakāmadhātunirvartakā aśubhādibhāvajñānavadhyāsta ucyante tīvrarāgadveṣamohaparyavasthānalakṣaṇā iti| ye'rhatsāntānikā anāsravakarmapravṛttihetavo vimalamanomayātmabhāvanirvartakāstathāgatabodhijñānavadhyāsta ucyante'vidyāvāsabhūmisaṁgṛhītā iti| dvividhaḥ śaikṣaḥ pṛthagjana āryaśca| tatra ye pṛthagjanaśaikṣasāṁtānikāḥ prathamalokottaradharmadarśanajñānavadhyāsta ucyante darśanaprahātavyā iti| ya āryapudgalaśaikṣasāntānikā yathādṛṣṭalokottaradharmabhāvanājñānavadhyāsta ucyante bhāvanāprahātavyā iti| ye'niṣṭhāgatabodhisattvasāntānikāḥ saptavidhajñānabhūmivipakṣā aṣṭāmyādibhūmitrayabhāvanājñānavadhyāsta ucyante'śuddhabhūmigatā iti| ye niṣṭhāgatabodhisattvasāntānikā aṣṭamyādibhūmitrayabhāvanājñānavipakṣā vajropamasamādhijñānavadhyāsta ucyante śuddhabhūmigatā iti| ete
nava rāgādayaḥ kleśāḥ saṁkṣepeṇa yathākramam|
navabhiḥ padmakośādidṛṣṭāntaiḥ saṁprakāśitāḥ||132||
vistareṇa punareta eva caturaśītisahasraprakārabhedena tathāgatajñānavadaparyantā bhavanti yairaparyantakleśakośakoṭigūḍhastathāgatagarbha ucyate|
bālānāmarhatāmebhiḥ śaikṣāṇāṁ dhīmatāṁ kramāt|
malaiścaturbhirekena dvābhyāṁ dvābhyāmaśuddhatā||133||
yaduktaṁ bhagavatā| sarvasattvāstathāgatagarbha iti| tatra sarvasattvāḥ saṁkṣepeṇocyante caturvidhāstadyathā pṛthagjanā arhantaḥ śaikṣā bodhisattvāśceti| tatraiṣāmanāsrave dhātau yathākramaṁ caturbhirekena dvābhyāṁ dvābhyāṁ ca kleśamalābhyāmaśuddhiḥ paridīpitā|
kathaṁ punarime nava rāgādayaḥ kleśāḥ padmakośādisadṛśā veditavyāḥ|
kathaṁ ca tathāgatadhātorbuddhabimbādisādharmyamanugantavyamiti|
tatpadmaṁ mṛdi saṁbhūtaṁ purā bhūtvā manoramam|
aramyamabhavat paścādyathā rāgaratistathā||134||
bhramarāḥ prāṇīno yadvaddaśanti kupitā bhṛśam|
duḥkha janayati dveṣo jāyamānastathā hṛdi||135||
śālyādīnāṁ yathā sāramavacchannaṁ bahistuṣaiḥ|
mohāṇḍakośasaṁchannamevaṁ sārārthadarśanam||136||
pratikūlaṁ yathāmedhyamevaṁ kāmā virāgiṇām|
kāmasevānimittatvāt paryutthānānyamedhyavat||137||
vasudhāntaritaṁ yadvadajñānānnāpnuyurnidhim|
svayaṁbhūtvaṁ tathāvidyāvāsabhūmyāvṛtā janāḥ||138||
yathā bījatvagucchittiraṅkurādikramodayāt|
tathā darśanaheyānāṁ vyāvṛttistattvadarśanāt||139||
hatasatkāyasārāṇāmāryamārgānuṣaṅgataḥ|
bhāvanājñānaheyānāṁ pūtivastranidarśanam||140||
garbhakośamalaprakhyāḥ saptabhūmigatā malā|
vikośagarbhavajjñānamavikalpaṁ vipākavat||141||
mṛtpaṅkalepavajjñeyāstribhūmyanugatā malāḥ|
vajropamasamādhānajñānavadhyā mahātmanām||142||
evaṁ padmādibhistulyā nava rāgādayo malāḥ|
dhātorbuddhādisādharmyaṁ svabhāvatrayasaṁgrahāt||143||
trividhaṁ svabhāvamadhikṛtya cittavyavadānahetostathāgatagarbhasya navadhā buddhābimbādisādharmyamanugantavyam| trividhaḥ svabhāvaḥ katamaḥ|
svabhāvo dharmakāyo'sya tathatā gotramityapi|
tribhirekena sa jñeyaḥ pañcabhiśca nidarśanaiḥ||144||
tribhirbuddhabimbamadhusāradṛṣṭāntairdharmakāyasvabhāvaḥ sa dhāturavagantavyaḥ|
ekena suvarṇadṛṣṭāntena tathatāsvabhāvaḥ| pañcabhirnidhitarutnavigrahacakravartikanakabimbadṛṣṭāntaistrividhabuddhakāyotpattigotrasvabhāva iti| tatra dharma kāyaḥ katamaḥ|
dharmakāyo dvidhā jñeyo dharmadhātuḥ sunirmalaḥ|
tanniṣyandaśca gāmbhīryavaicitryanayadeśanā||145||
dvividho buddhānāṁ dharmakāyo'nugantavyaḥ| suviśuddhśca dharmadhātoravikalpajñānagocaraviṣayaḥ| sa ca tathāgatānāṁ pratyātmamadhigamadharmamadhikṛtya veditavyaḥ| tatprāptihetuśca suviśuddhadharmadhātuniṣyando yathāvainayikaparasattveṣu vijñaptiprabhavaḥ| sa ca deśanādharmamadhikṛtya veditavyaḥ| deśanā punardvividhā sūkṣmaudārikadharmavyavasthānanayabhedāt| yaduta gambhīrabodhisattvapiṭakadharmavyavasthāna nayadeśanā ca paramārthasatyamadhikṛtya vicitrasūtrageyavyākaraṇagāthodānanidānādivividhadharmavyavasthānanayadeśanā ca saṁvṛtisatyamadhikṛtya|
lokottaratvālloke'sya dṛṣṭāntānupalabdhitaḥ|
dhātostathāgatenaiva sādṛśyamupapapāditam||146||
madhvekarasavat sūkṣmagambhīranayadeśanā|
nānāṇḍasāravajjñeyā vicitranayadeśanā||147||
ityevamebhistribhirbuddhabimbamadhusāradṛṣṭāntaistathāgatadharmakāyena niravaśeṣasattvadhātuparispharaṇārthamadhikṛtya tathāgatasyeme garbhāḥ sarvasattvā itiparidīpitam| na hi sa kaścitsattvaḥ sattvadhātau saīvidyate yastathāgatadharmakāyādvahirākāśadhātoriva rūpam| evaṁ hyāha|
yathāmbaraṁ sarvagataṁ sada mataṁ
tathaiva tatsarvagataṁ sadā matam|
yathāmbaraṁ rūpagateṣu sarvagaṁ
tathaiva tatsattvagaṇeṣu sarvagamiti||
prakṛteravikāritvāt kalyāṇatvādviśuddhitaḥ|
hemamaṇḍalakaupamyaṁ tathatāyāmudāhṛtam||148||
yaccittamaparyantakleśaduḥkhadharmānugatamapi prakṛtiprabhāsvaratayā vikārānudāhṛterataḥ kalyāṇasuvarṇavadananyathābhāvārthena tathatetyucyate| sa ca
sarveṣāmapi mithyātvaniyatasaṁtānānāṁ sattvānāṁ prakṛtinirviśiṣṭānāṁ sarvāgantukamalaviśuddhimāgatastathāgata iti saṁkhyāṁ gacchati| evamekena suvarṇadṛṣṭāntena tathatāvyatibhedārthamadhikṛtya tathāgatastathataiṣāṁ garbhaḥ sarvasattvānāmiti paridīpitam| cittaprakṛtiviśuddhyadvayadharmatāmupādāya yathoktaṁ bhagavatā| tatramañjuśrīstathāgata ātmopādānamūlaparijñātāvī| ātmaṁviśuddhyā sarvasattvaviśuddhimanugataḥ| yā cātmaviśuddhiryā ca sattvaviśuddhiradvayaiṣādvaidhikāro ti| evaṁ hyāha|
sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā|
tathāgatatvaṁ tasmācca tadgarbhāḥ sarvadehina iti||
gotraṁ tad dvividhaṁ jñeyaṁ nidhānaphalavṛkṣavat|
anādiprakṛtisthaṁ ca samudānītamuttaram||149||
buddhakāyatrayāvāptirasmādgotradvayānmatā|
prathamātprathamaḥ kāyo dvitī yāddvau tu paścimau||150||
ratnavigrahavajjñeyaḥ kāyaḥ svābhāvikaḥ śubhaḥ|
akṛtrimatvāt prakṛterguṇaratnāśrayatvataḥ||151||
mahādharmādhirājatvāt sāmbhogaścakravartivat|
pratibimbasvabhāvatvānnirmāṇaṁ hemabimbavat||152||
ityevamebhiravaśiṣṭaiḥ pañcabhirnidhitaruratnavigrahacakravartikanakabimbadṛṣṭāntaistri vidhabuddhakāyotpattigotrasvabhāvārthamadhikṛtya tathāgatadhātureṣāṁ garbhaḥ sarvasattvānāmiti paridīpitam| trividhabuddhakāyaprabhāvitatvaṁ hi tathāgatatvam| atastatprāptaye hetustathāgatadhāturiti| hetvartho'tra dhātvarthaḥ| yata āha| tatra ca sattve sattve tathāgatadhāturutpanno garbhagataḥ saṁvidyate na ca te sattvā budhyante iti| evaṁ hyāha|
anādikāliko dhātuḥ sarvadharmasamāśrayaḥ|
tasmin sati gatiḥ sarvā nirvāṇādhigamo'pi ca||
tatra kathamanādikālikaḥ| yattathāgatagarbhamevādhikṛtya bhagavatā pūrva koṭirna prajñāyata iti deśitaṁ prajñaptam| dhāturiti| yadāha| yo'yaṁ bhagavaṁstathāgatagarbho lokottaragarbhaḥ prakṛtipariśuddhagarbha iti| sarvadharmasamāśraya iti| yadāha| tasmādbhagavaṁstathāgatagarbho niśraya ādhāraḥ pratiṣṭhāsaṁbaddhānāmavinirbhāgānāmamuktajñānānāmasaṁskṛtānāṁ dharmāṇām| asaṁbaddhānāmapi bhagavan vinirbhāgadharmāṇāṁ muktajñānānāṁ saṁskṛtānāṁ dharmāṇāṁ niśraya ādhāraḥ pratiṣṭhā tathāgatagarbha iti| tasmin sati gatiḥ sarveti| yadāha| sati bhagavaṁstathāgarbhe saṁsāra iti parikalpamasya vacanāyeti| nirvāṇādhigamo'pi ceti| yadāha| tathāgatagarbhaśced bhagavanna syānna syādduḥkhe'pi nirvinna nirvāṇecchā prārthanā praṇidhirveti vistaraḥ|
sa khalveṣa tathāgatagarbho dharmakāyāṁvipralambhastathatāsaṁbhinnalakṣaṇo niyatagotrasvabhāvaḥ sarvadā ca sarvatra ca niravaśeṣayogena sattvadhātāviti draṣṭavyaṁ dharmatāṁ pramāṇīkṛtya| yathoktam| eṣā kulaputra dharmāṇāṁ dharmatā| utpādādvā tathāgatānāmanutpādādvā sadaivaite sattvāstathāgatagarbhā iti| yaiva cāsau dharmatā saivātra yuktiryoga upāyaḥ paryāyaḥ| evameva tatsyāt| anyathā naiva tatsyāditi| sarvatra dharmataiva pratiśaraṇam| dharmataiva yuktiścittanidhyāpanāya cittasaṁjñāpanāya| sā na cintayitavyā na vikalpayitavyādhimoktavyeti|
śraddhayaivānugantavyaṁ paramārthe svayaṁbhuvām|
na hyacakṣuḥ prabhādīptamīkṣate sūryamaṇḍalam||153||
samāsata ime catvāraḥ pudgalāstathāgatagarbhadarśanaṁ pratyacakṣuṣmanto vyavasthitāḥ| katame catvāraḥ| yaduta pṛthagjanaḥ śrāvakaḥ pratyekabuddho navayānasaṁprasthitaśca bodhisattvaḥ| yathoktam| agocaro'yaṁ bhagavaṁstathāgatagarbhaḥ satkāyadṛṣṭipatitānāṁ viparyāsābhiratānāṁ śūnyatāvikṣiptacittānāmiti| tatra satkāyadṛṣṭipatitā ucyante bālapṛthagjanāḥ| tathā hi te'tyantasāsravaskandhādīndharmānātmata ātmīyataścopagamyāhakāramamakārābhiniviṣṭāḥ satkāyanirodhamanāsravadhātumadhimoktumapi nālam| kutaḥ punaḥ sarvajñaviṣayaṁ tathāgatagarbhamavabhotsyanta iti| nedaṁ sthānaṁ vidyate| tatra viparyāsābhiratā ucyante śrāvakapratyekabuddhāḥ| tatkasmāt| te'pi hi nitye tathāgatagarbhe satyuttaribhāvayitavye tannityasaṁjñābhāvanāviparyayeṇānityasaṁjñābhāvanābhiratāḥ| sukhe tathāgatagarbhe satyuttaribhāvayitavye tatsukhasaṁjñābhāvanāviparyayeṇa duḥkhasaṁjñābhāvanābhiratāḥ| ātmani tathāgatagarbhe satyuttaribhāvayitavye tadātmasaṁjñābhāvanāviparyayeṇānātmasaṁjñābhāvanābhiratāḥ| śubhe tathāgatagarbheḥ satyuttaribhāvayitavye tacchubhasaṁjñābhāvanāviparyayeṇāśubhasaṁjñābhāvanā bhiratāḥ| evamanena paryāyeṇa sarvaśrāvakapratyekabuddhānāmapi dharmakāyaprāptividhuramārgābhiratatvādagocaraḥ sa paramanityasukhātmaśubhalakṣaṇo dhāturityuktam| yathā ca sa vipayāsābhiratānāmanityaduḥkhānātmāśubhasaṁjñānāmagocarastathā vistareṇa mahāparinirvāṇasūtre bhagavatā vāpītoyamaṇidṛṣṭāntena prasādhitaḥ|
tadyathāpi nāma bhikṣavo grīṣmakāle vartamāne salilabandhanaṁ baddhvā svaiḥ svairmaṇḍanakoparbhogairjanāḥ salile krīḍeyuḥ| atha tatraiko jātyaṁ vaiḍūryamaṇimantarudake sthāpayet| tatastasya vaiḍūryasyārthe sarve te maṇḍanakāni tyaktvā nimajjeyuḥ| atha yattatrāsti śarkaraṁ kaṭhalyaṁ vā tatte maṇiriti manyamānā gṛhītvā mayā labdho maṇirityutsṛjyotsṛjya vāpītire sthitvā nāyaṁ maṇiriti saṁjñāṁ pravarteyuḥ| tacca vāpyudakaṁ maṇiprabhāvena tatprabheva bhrājeta| evaṁ teṣāṁ tadudakaṁ bhrājamānaṁ dṛṣṭvāho maṇiriti guṇasaṁjñā pravarteta| atha tatraika upāyakuśalo medhāvī maṇiṁ tattvataḥ pratilabheta| evameva bhikṣavo yuṣmābhiḥ sarvamanityaṁ sarva duḥkhaṁ sarvamanātmakaṁ sarvamaśubha miti sarvagrahaṇena bhāvitabhāvitaṁ bahulīkṛtabahulīkṛtaṁ dharmatattvama jānadbhistatsarva ghaṭitaṁ nirarthakam| tasmād bhikṣavo vāpīśarkarakaṭhalyavyavasthitā iva mā bhūtā upāyakuśalā yūyaṁ bhavata| yadyad bhikṣavo yuṣmābhiḥ sarvamanityaṁ sarva duḥkhaṁ sarvamanātmakaṁ sarvamaśubhamiti sarvagrahaṇena bhāvitabhāvitaṁ bahulīkṛtabahulīkṛtaṁ tatra tatraiva nityasukhaśabhātmakāni santīti vistareṇa paramadharmatattvavyavasthānamārabhya viparyāsabhūtanirdeśo yathāsūtramanugantavyaḥ|
tatra śūnyatāvikṣiptacittā ucyante navayāna saṁprasthitā bodhisattvastathāgatagarbhaśūnyatārthanayavipranaṣṭāḥ| ye bhāvavināśāya śūnyatāvimokṣamukhamicchanti sata eva dharmasyottarakālamucchedo vināśaḥ parinirvāṇamiti| ye vā punaḥ śūnyatopalambhena śūnyatāṁ pratisaranti śūnyatā nāma rūpādivyatirekeṇa kaścidbhā vo'sti yamadhigamiṣyāmo bhāvayiṣyāma iti| tatra katamaḥ sa tathāgatagarbhaśūnyatārthanaya ucyate|
nāpaneyamataḥ kiṁcidupaneyaṁ na kiṁcana|
draṣṭavyaṁ bhūtato bhūtaṁ bhūtadarśī vimucyate||154||
śūnya āgantukairdhātuḥ savinirbhāgalakṣaṇaiḥ|
aśūnyo'nuttarairdharmairavinirbhāgalakṣaṇaiḥ||155||
kimanena paridīpitam| yato na kiṁcidapaneyamastyataḥ prakṛtipariśuddhāt tathāgatadhātoḥ saṁkleśanimittamāgantukamalaśūnyatāprakṛtitvādasya| nāpyatrakiṁcidupaneyamasti vyavadānanimittamavinirbhāgaśuddhadharmaprakṛtitvāt| tata ucyate| śūnyastathāgatagarbho vinirbhāgairmuktajñaiḥ sarvakleśakośaiḥ| aśūnyo gaṅgānadīvālikāvyativṛttairavinirbhāgairamuktajñairacintyairbuddhadharmairiti| evaṁ yadyatra nāsti tattena śūnyamiti samanupaśyati| yatpunaratrāvaśiṣṭaṁ bhavati tatsadihāstīti yathābhūtaṁ prajānāti| samāropāpavādāntaparivarjanādaparyantaṁ śūnyatālakṣaṇamanena ślokadvayena paridīpitam| tatra yeṣāmitaḥ śūnyatārthanayādvahiścittaṁ vikṣipyate visarati na samādhīyate naikāgrībhavati tena te śūnyatāvikṣiptacittā ucyante| na hi paramārthaśūnyatājñānamukhamantareṇa śakyate'vikalpo dhāturadhigantuṁ sākṣātkartum| idaṁ ca saṁdhāyoktam| tathāgatagarbhajñānameva tathāgatānāṁ śūnyatājñānam| tathāgatagarbhaśca sarvaśrāvakapratyekabuddhairadṛṣṭapūrvo'nadhigatapūrva iti vistaraḥ| sa khalveṣa tathāgatagarbho yathā dharmadhātugarbhastathā satkāyadṛṣṭipatitānāmagocara ityuktaṁ dṛṣṭipratipakṣatvāddharmadhātoḥ| yathā dharmakāyo lokottaradharma garbhastathā viparyāsābhiratānāmagocara ityuktamanityādilokadharmapratipakṣeṇa lokottaradharmaparidīpanāt| yathā prakṛtipariśuddhadharmagarbhastatha śūnyatāvikṣiptānāmagocara ityuktamāgantukamalaśūnyatāprakṛtitvādviśuddhiguṇadharmāṇāmavinirbhāgalokottaradharmakāyaprabhāvitānāmiti| tatra yadekanayadharmadhātvasaṁbhedajñānamukhamāgamya lokottaradharmakāyaprakṛtipariśuddhivyavalokanamidamatra yathābhūtajñānadarśanamabhipretaṁ yena daśabhūmisthitā bodhisattvāstathāgatagarbhamīṣatpaśyantītyuktam| evaṁ hyāha|
chidrābhre nabhasīva bhāskara iha tvaṁ śuddhabuddhīkṣaṇai-
rāryerapyavalokyase na sakalaḥ prādeśikībuddhibhiḥ|
jñeyānantanabhastalapravisṛtaṁ te dharmakāyaṁ tu te
sākalyena vilokayanti bhagavan yeṣāmanantā matiriti||
yadyevamasaṅganiṣṭhābhūmipratiṣṭhitānāmapi paramāryāṇāmasarvaviṣaya eṣa durdṛśo dhātuḥ| tatkimanena bālapṛthagjanamārabhya deśiteneti| deśanāprayojanasaṁgrahe ślokau| ekena praśno dvitīyena vyākaraṇam|
śūnyaṁ sarvaṁ sarvathā tatra tatra
jñeyaṁ meghasvapnamāyākṛtābham|
ityuktvaivaṁ buddhadhātuḥ punaḥ kiṁ
sattve sattve'stīti buddhairihoktam||156||
līnaṁ cittaṁ hīnasattveṣvavajñā-
bhūtagrāho bhūtadharmāpavādaḥ|
ātmasnehaścādhikaḥ pañca doṣā
yeṣāṁ teṣāṁ tatprahāṇārthamuktam||157||
asya khalu ślokadvayasyārthaḥ samāsena daśabhiḥ ślokairveditavyaḥ|
viviktaṁ saṁskṛtaṁ sarvaprakāraṁ bhūtakoṭiṣu|
kleśakarmavipākārthaṁ meghādivadudāhṛtam||158||
kleśā meghopamāḥ kṛtyakriyā svapnopabhogavat|
māyānirmitavat skandhā vipākāḥ kleśakarmaṇām||159||
pūrvamevaṁ vyavasthāpya tantre punarihottare|
pañcadoṣaprahāṇāya dhātvastitvaṁ prakāśitam||160||
tathā hyaśravaṇādasya bodhau cittaṁ na jāyate|
keṣāṁcinnīcacittānāmātmāvajñānadoṣataḥ||161||
bodhicittodaye'pyasya śreyānasmīti manyataḥ
bodhyanutpannacitteṣu hīnasaṁjñā pravartate||162||
tasyaivaṁmatinaḥ samyagjñānaṁ notpadyate tataḥ|
abhūtaṁ parigṛhṇāti bhūtamarthaṁ na vindate||163||
abhūtaṁ sattvadoṣāste kṛtrimāgantukatvataḥ|
bhūtaṁ taddoṣanairātmyaṁ śuddhiprakṛtayo guṇāḥ||164||
gṛhṇan doṣānasadbhūtān bhūtānapavadanu guṇān|
maitrīṁ na labhate dhīmān sattvātmasamadarśikām||165||
tacchravājjāyate tvasya protsāhaḥ śāstṛgauravam|
prajñā jñānaṁ mahāmaitrī pañcadharmodayāttataḥ||166||
niravajñaḥ samaprekṣī nirdoṣo guṇavānasau|
ātmasattvasamasnehaḥ kṣipramāpnoti buddhatām||167||
iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatagarbhādhikāraḥ prathama paricchedaḥ ślokārthasaṁgrahavyākhyānataḥ samāptaḥ||1||
dvitīyaḥ paricchedaḥ
uktā samalā tathatā| nirmalā tathatedānīṁ vaktavyā| tatra katamā nirmalā tathatā yāsau buddhānāṁ bhagavatāmanāsravadhātau sarvākāramalavigamādāśrayaparivṛttirvyavasthāpyate| sā punaraṣṭau padārthānadhikṛtya samāsato veditavyā| aṣṭau padārthāḥ katame|
śuddhiḥ prāptirvisaṁyogaḥ svaparārthastadāśrayaḥ|
gambhīryaudāryamāhātmyaṁ yāvatkālaṁ yathā ca tat||1||
ityete'ṣṭau padārthā yathāsaṁkhyamanena ślokena paridīpitāḥ| tadyathā svabhāvārtho hetvarthaḥ phalārthaḥ karmārtho yogārtho vṛttyartho nityārtho'cintyārthaḥ| tatra yo'sau dhāturavinirmuktakleśakośastathāgatagarbha ityukto bhagavatā| tadviśuddhirāśrayaparivṛtteḥ svabhāvo veditavyaḥ| yata āha| yo bhagavan sarvakleśakośakoṭigūḍhe tathāgatagarbhe niṣkāṅkṣaḥ sarvakleśakośavinirmuktestathāgatadharmakāye'pi sa niṣkāṅkṣa iti| dvividhaṁ jñānaṁ lokottaramavikalpaṁ tatpṛṣṭhalabdhaṁ ca| laukikalokottarajñānamāśrayaparivṛttihetuḥ prāptiśabdena paridīpitaḥ| prāpyate'neneti prāptiḥ| tatphalaṁ dvividham| dvividho visaṁyogaḥ kleśāvaraṇavisaṁyogo jñeyāvaraṇavisaṁyogaśca| yathākramaṁ svaparārthasaṁpādanaṁ karma| tadadhiṣṭhānasamanvāgamo yogaḥ| tribhirgāmbhīryaudāryamāhātmyaprabhavitairbuddhakāyairnityamā bhavagateracintyena prakāreṇa vartanaṁ vṛttiriti| uddānam|
svabhāvahetuphalataḥ karmayogapravṛttitaḥ|
tannityācintyataścaiva buddhabhūmiṣvavasthitiḥ||2||
tatra svabhāvārthe hetvarthe cārabhya buddhatve tatprāptyupāye ca ślokaḥ|
buddhatvaṁ prakṛtiprabhāsvaramiti proktaṁ yadāgantuka-
kleśajñeyaghanābhrajālapaṭalacchannaṁ ravivyomavat|
sarvairbuddhaguṇairupetamamalairnityaṁ dhruvaṁ śāśvataṁ
dharmāṇāṁ tadakalpanapravicayajñānāśrayādāpyate||3||
asya ślokasyārthaḥ samāsena caturbhiḥ ślokairveditavyaḥ|
buddhatvamavinirbhāgaśukladharmaprabhāvitam|
ādityākāśavajjñānaprahāṇadvayalakṣaṇam||4||
gaṅgātīrarajo'tītairbuddhadharmaiḥ prabhāsvaraiḥ|
sarvairakṛtakairyuktamavinirbhāgavṛtibhiḥ||5||
svabhāvāpariniṣpattivyāpitvāgantukatvataḥ|
kleśajñeyāvṛtistasmānmeghavat samudāhṛtā||6||
dvayāvaraṇaviśleṣaheturjñānadvayaṁ punaḥ|
nirvikalpa ca tatpṛṣṭhalabdhaṁ tajjñānamiṣyate||7||
yaduktamāśrayaparivṛtteḥ svabhāvo viśuddhiriti tatra viśuddhiḥ samāsato dvividhā| prakṛtiviśuddhirvaimalyaviśuddhiśca| tatra prakṛtiviśuddhiryā vimuktirna ca visaṁyogaḥ prabhāsvarāyāścittaprakṛterāgantukamalāvisaṁyogāt| vaimalyaviśuddhirvimuktirvisaṁyogaśca vāryādīnāmiva rajojalādibhyaḥ prabhāsvarāyāścittaprakṛteranavaśeṣamāgantukamalebhyo visaṁyogāt| tatra vaimalyaviśuddhau phalārthamārabhya dvau ślokau|
hrada iva vimalāmbuḥ phullapadmakramāḍhyaḥ|
sakala eva śaśāṅko rāhuvaktrādvimuktaḥ|
raviriva jaladādikleśanirmuktaraśmi-
rvimalaguṇayutatvādbhāti muktaṁ tadeva||8||
munivṛṣamadhusārahemaratna-
pravaranidhānamahāphaladrumābham|
sugatavimalaratnavigrahāgra-
kṣitipatikāñcanabimbavajjinatvam||9||
asya khalu ślokadvayasyārthaḥ samāsato'ṣṭābhiḥ ślokairveditavyaḥ|
rāgādyāgantukakleśaśuddhirambuhradādivat|
jñānasya nirvikalpasya phalamuktaṁ samāsataḥ||10||
sarvākāravaropetabuddhabhāvanidarśanam|
phalaṁ tatpṛṣṭhalabdhasya jñānasya paridīpitam||11||
svacchāmbuhradavadrāgarajaḥkāluṣyahānitaḥ|
vineyāmburuhadhyānavāryabhiṣyandanācca tat||12||
dveṣarāhupramuktatvā nmahāmaitrīkṛpāṁśubhiḥ|
jagatspharaṇataḥ pūrṇavimalendūpamaṁ ca tat||13||
mohābhrajālanirmokṣājjagati jñānaraśmibhiḥ|
tamovidhamanāttacca buddhatvamamalārkavat||14||
atulyatulyadharmatvāt saddharmarasadānataḥ|
phalguvyapagamāttacca sugatakṣaudrasāravat||15||
pavitratvādguṇadravyadāridrayavinivartanāt|
vimuktiphaladānācca suvarṇanidhivṛkṣavat||16||
dharmaratnātmabhāvatvād dvipadāgrādhipatyataḥ|
rūparatnākṛtitvācca tadratnanṛpa bimbavat||17||
yattu dvividhaṁ lokottaramavikalpaṁ tatpṛṣṭhalabdhaṁ ca jñānamāśrayaparivṛtterheturvisaṁyogaphalasaṁjñitāyāḥ| tatkarma svaparārthasaṁpādanamityuktam| tatra katamā svaparārthasaṁpat| yā savāsanakleśajñeyāvaraṇavimokṣādanāvaraṇadharmakāyaprāptiriyamucyate svārthasaṁpattiḥ| yā tadūrdhvamā lokādanābhogataḥ kāyadvayena saṁdarśanadeśanāvibhutvadvayapravṛttiriyamucyate parārthasaṁpattirit| tasyāṁ svaparārthasaṁpattau karmārthamārabhya trayaḥ ślokāḥ|
anāsravaṁ vyāpyavināśadharmi ca
dhruvaṁ śivaṁ śāśvatamacyutaṁ padam|
tathāgatatvaṁ gaganopamaṁ satām
ṣaḍindiyārthānubhaveṣu kāraṇam||18||
vibhūtirūpārthavidarśane sadā
nimittabhūtaṁ sukathāśuciśrave|
tathāgatānāṁ śuciśīlajighraṇe
mahāryasaddharmarasāgravindane||19||
samādhisaṁsparśasukhānubhūtiṣu
svabhāvagāmbhīryanayāvabodhane|
susūkṣmacintāparamārthagavharaṁ
tathāgatavyoma nimittavarjitam||20||
asya khalu ślokatrayasyārthaḥ samāsato'ṣṭabhiḥ ślokairveditavyaḥ|
karma jñānadvayasyatadveditavyaṁ samāsataḥ|
pūraṇaṁ muktikāyasya dharmakāyasya śodhanam||21||
vimuktidharmakāyau ca veditavyau dvirekadhā|
anāsravatvādvyāpitvādasaṁskṛtapadatvataḥ||22||
anāsravatvaṁ kleśānāṁ savāsanani rodhataḥ|
asaṅgāpratighātatvājjñānasya vyāpitā matā||23||
asaṁskṛtatvamatyantamavināśasvabhāvataḥ|
avināśitvamuddeśastannirdeśo dhruvādibhiḥ||24||
nāśaścaturvidho jñeyo dhruvatvādiviparyayāt|
pūrtirvikṛtirucchittiracintyanamanacyutiḥ||25||
tadabhāvāddhruvaṁ jñeyaṁ śivaṁ śāśvatamacyutam|
padaṁ tadamalajñānaṁ śukladharmāspadatvataḥ||26||
yathānimittamākāśaṁ nimittaṁ rūpadarśane|
śabdagandharaspṛśyadharmāṇāṁ ca śravādiṣu||27||
indriyārtheṣu dhīrāṇāmanāsravaguṇodaye|
hetuḥ kāyadvayaṁ tadvadanāvaraṇayogataḥ||28||
yaduktamākāśalakṣaṇo buddha iti tatpāramārthikamāveṇikaṁ tathāgatānāṁ buddhalakṣaṇamabhisaṁdhāyoktam| evaṁ hyāha| saṁceddvātriṁśanmahāpuruṣalakṣaṇaistathāgato draṣṭavyo'bhaviṣyattadrājāpi cakravartī tathāgato'bhaviṣyaditi| tatra paramārthalakṣaṇe yogārthamārabhya ślokaḥ|
acintyaṁ nityaṁ ca dhruvamatha śivaṁ śāśvatamatha
praśāntaṁ ca vyāpi vyapagatavikalpaṁ gaganavat|
asaktaṁ sarvatrāparatighaparuṣasparśavigataṁ
na dṛśyaṁ na grāhyaṁ śubhamapi ca buddhatvamamalam||29||
atha khalvasya ślokasyārthaḥ samāsato'ṣṭābhiḥ ślokairveditavyaḥ|
vimuktidharmakāyābhyāṁ svaparārtho nidarśitaḥ|
svaparārthāśraye tasmin yogo'cintyādibhirguṇaiḥ||30||
acintyamanugantavyaṁ trijñānāviṣayatvataḥ|
sarvajñajñānaviṣayaṁ buddhatvaṁ jñānadehibhiḥ||31||
śrutasyāviṣayaḥ saukṣmyāccintāyāḥ paramārthataḥ|
laukyādibhāvanāyāśca dharmatāgavharatvataḥ||32||
dṛṣṭapūrvaṁ na tadyasmādvālairjātyandhakāyavat|
āryaiśca sūtikāmadhyasthita bālārkabimbavat||33||
utpādavigamānnityaṁ nirodhavigamāddhruvam|
śivametaddvayābhāvācchāśvataṁ dharmatāsthiteḥ||34||
śāntaṁ nirodhasatyatvādvyāpi sarvāvabodhataḥ|
akalpamapratiṣṭhānādasaktaṁ kleśahānitaḥ||35||
sarvatrāpratighaṁ sarvajñeyāvaraṇaśuddhitaḥ|
paruṣasparśanirmuktaṁ mṛdukarmaṇyabhāvataḥ||36||
adṛśyaṁ tadarūpitvādagrāhyamanimittataḥ|
śubhaṁ prakṛtiśuddhatvādamalaṁ malahānitaḥ||37||
yatpunaretadākāśavadasaṁskṛtaguṇāvinirbhāgavṛttyāpi tathāgatatvāmā bhavagateracintyamahopāyakruṇājñānaparikarmaviśeṣeṇa jagaddhitasukhādhānanimittamamalai stribhiḥ svabhāvikasāṁbhogikanairmāṇikaiḥ kāyairanuparatamanucchinnamanābhogena pravartata iti draṣṭavyamāveṇīkadharmayutatvāditi| tatra vṛttyarthamārabhya buddhakāyavibhāge catvāraḥ ślokāḥ|
anādimadhyāntamabhinnamadvayaṁ
tridhā vimuktaṁ vimalāvikalpakam|
samāhitā yoginastatprayatnāḥ
paśyanti yaṁ dharmadhātusvabhāvam||38||
ameyagaṅgāsikatātivṛttai-
rguṇairacintyairasamairupetaḥ|
savāsanonmūlitasarvadoṣa-
stathāgatānāmamalaḥ sa dhātuḥ||39||
vicitrasaddharmamayūkhavigrahai-
rjagadvimokṣārthasamāhṛtodyamaḥ|
kriyāsu cintāmaṇirājaratnava-
dvicitrabhāvo na ca tatsvabhavavān||40||
lokeṣu yacchāntipathāvatāra-
prapācanāvyākaraṇe nidānam|
bimbaṁ tadapyatra sadāvaruddha-
mākāśadhātāviva rūpadhātuḥ||41||
eṣāṁ khalu caturṇāṁ ślokānāṁ piṇḍārtho viṁśatiślokairveditavyaḥ|
yattadbuddhatvamityuktaṁ sarvajñatvaṁ svayaṁbhuvām|
nirvṛtiḥ paramācintyaprāptiḥ pratyātmaveditā||42||
tatprabhedastribhiḥ kāyairvṛttiḥ svābhāvikādibhiḥ|
gāmbhīryaidāryamāhātmyaguṇadharmaprabhāvitaiḥ||43||
tatra svabhāvikaḥ kāyo buddhānāṁ pañcalakṣaṇaḥ|
pañcākāraguṇopeto veditavyaḥ samāsataḥ||44||
asaṁskṛtamasaṁbhinnamantadvayavivarjitam|
kleśajñeyasamāpattitrayāvaraṇaniḥsṛtam||45||
vaimalyādavikalpatvādyogināṁ gocaratvataḥ|
prabhāsvaraṁ viśuddhaṁ ca dharmadhātoḥ svabhāvataḥ||46||
aprameyairasaṁkhyeyairacintyairasamairguṇaiḥ|
viśuddhipāramīprāptairyuktaṁ svābhāvikaṁ vapuḥ||47||
udāratvādagaṇyatvāt tarkasyāgocaratvataḥ|
kaivalyādvāsanocchitteraprameyādayaḥ kramāt||48||
vicitradharmasaṁbhogarūpadharmāvabhāsataḥ|
karuṇāśuddhiniṣyandasattvārthāsraṁsanatvataḥ||49||
nirvikalpaṁ nirābhogaṁ yathābhiprāyapūritaḥ|
cintāmaṇiprabhāvarddheḥ sāṁbhogasya vyavasthitiḥ||50||
deśane darśane kṛtyāsraṁsane'nabhisaṁskṛtau|
atatsvabhāvākhyāne ca citratoktā ca pañcadhā||51||
raṅgapratyayavaicitryādatadbhāvo yathā maṇeḥ|
sattvapratyayavaicitryādatadbhāvastathā vibhoḥ||52||
mahākaruṇayā kṛtsnaṁ lokamālokya lokavit|
dharmakāyādaviralaṁ nirmāṇaiścitrarūpibhiḥ||53||
jātakānyupapattiṁ ca tuṣiteṣu cyutiṁ tataḥ|
garbhā[va]kramaṇaṁ janma śilpasthānāni kauśalam||54||
antaḥpuraratikrīḍāṁ naiṣkramyaṁ duḥkhacārikām|
bodhimaṇḍopasaṁkrāntiṁ mārasainyapramardanam||55||
saṁbodhiṁ dharmacakraṁ ca nirvāṇādhigamakriyām|
kṣetreṣvapariśuddheṣu darśayatyā bhavasthite||56||
anityaduḥkhanairātmyaśāntiśabdairupāyavit|
udvejya tribhavāt sattvān pratārayati nirvṛttau||57||
śāntimārgāvatīrṇāśca prāpyanirvāṇasaṁjñinaḥ|
saddharmapuṇḍarīkādidharmatattvaprakāśanaiḥ||58||
pūrvagrahānnivartyaitān prajñopāyaparigrahāt|
paripācyottame yāne vyākarotyagrabodhaye||59||
saukṣmyāt prabhāvasaṁpatterbālasārthātivāhanāt|
gāmbhīryau dāryamāhatmyameṣu jñeyaṁ yathākramam||60||
prathamo dharmakāyo'tra rūpakāyau tu paścimau|
vyomni rūpagatasyeva prathame'ntyasya vartanam||61||
tasyaiva kāyatrayasya jagaddhitasukhādhānavṛttau nityārthamārabhya ślokaḥ|
hetvānantyāt sattvadhātvakṣayatvāt
kāruṇyaddhirjñānasaṁpattiyogāt|
dharmaiśvaryānmṛtyumārāvabhaṅgān
naiḥsvā bhāvyācchāśvato lokanāthaḥ||62||
asya piṇḍārthaḥ ṣaḍbhiḥ ślokairveditavyaḥ|
kāyajīvitabhogānāṁ tyāgaiḥ saddharmasaṁgrahāt|
sarvasattvahitāyādipratijñottaraṇatvataḥ||63||
buddhatve suviśuddhāyāḥ karuṇāyāḥ pravṛttitaḥ|
ṛddhipādaprakāśācca tairavasthānaśaktitaḥ||64||
jñānena bhavanirvāṇadvayagrahavimuktitaḥ|
sadācintyasamādhānasukhasaṁpattiyogataḥ||65||
loke vicarato lokadharmairanupalepataḥ|
śamāmṛtapadaprāptau mṛtyumārāpracārataḥ||66||
asaṁskṛtasvabhāvasya munerādipraśāntitaḥ|
nityamaśaraṇānāṁ ca śaraṇābhyupapattitaḥ||67||
saptabhiḥ kāraṇairādyairnityatā rūpakāyataḥ|
paścimaiśca tribhiḥ śāsturnityatā dharmakāyataḥ||68||
sa cāyamāśrayaparivṛttiprabhāvitastathāgatānāṁ prāptinayo'cintyanayenānugantavya iti| acintyārthamārabhya ślokaḥ|
avākyavattvāt paramārthasaṁgrahā-
datarkabhūmerupamanivṛttitaḥ|
niruttaratvādbhavaśāntyanudgrahā-
dacintya āryairapi buddhagocaraḥ||69||
asya piṇḍārthaścaturbhiḥ ślokairveditavyaḥ|
acintyo'nabhilāpyatvādalāpyaḥ paramārthataḥ|
paramārtho'pratavaryatvādatarkyo vyanumeyataḥ||70||
vyanumeyo'nuttaratvādānuttaryamanudgrahāt|
anudgraho'pratiṣṭhānādaguṇadoṣāvikalpanāt||71||
pañcabhiḥ kāraṇaiḥ saukṣmyādicintyo dharmakāyataḥ|
ṣaṣṭhenātattvabhāvitvādacintyo rūpakāyataḥ||72||
anuttarajñānamahākṛpādibhi-
rguṇairacintyā guṇapāragā jināḥ|
ataḥ kramo'ntyo'yamapi svayaṁbhuvo
'bhiṣekalabdhā na maharṣayo viduriti||73||
iti ratnagotravibhāge mahāyānottaratantraśāstre bodhyadhikāro nāma dvitīyaḥ paricchedaḥ||2||
tṛtīyaḥ paricchedaḥ
uktā nirmalā tathatā| ye tadāśritā maṇiprabhāvarṇasaṁsthānavadabhinnaprakṛtayo'śāntarnimalā guṇāsta idānīṁ vaktavyā iti| anantaraṁ buddhaguṇavibhāgamārabhya ślokaḥ|
svārthaḥ parārthaḥ paramārthakāya-
stadāśritā saṁvṛtikāyatā ca|
phalaṁ visaṁyogavipākabhāvā-
detaccatuḥ ṣaṣṭiguṇaprabhedam||1||
kimuktaṁ bhavati|
ātmasaṁpattyadhiṣṭhānaṁ śarīraṁ pāramārthikam|
parasaṁpattyadhiṣṭhānamṛṣeḥ sāṁketikaṁ vapuḥ||2||
visaṁyogaguṇaryuktaṁ vapurādyaṁ balādibhiḥ|
vaipākikairdvitīyaṁ tu mahāpuruṣalakṣaṇaiḥ||3||
ataḥ paraṁ ye ca balādayo yathā cānugantavyāstathatāmadhikṛtya granthaḥ|
balatvamajñānavṛteṣu vajrava-
dviśāradatvaṁ pariṣatsu siṁhavat|
tathāgatāveṇikatāntarīkṣavan
munerdvidhādarśanamambucandravat||4||
balānvita iti|
sthānāsthāne vipāke ca karmaṇāmindriyeṣu ca|
dhātuṣvapyadhimuktau ca mārge sarvatragāmini||5||
dhyānādikleśavaimalye nivāsānusmṛtāvapi|
divye cakṣuṣi śāntau ca jñānaṁ daśavidhaṁ balam||6||
vajravaditi|
sthānāsthānavipākadhātuṣu jagannānādhumuktau naye
saṁkleśavyavadāna indriyagaṇe pūrve nivāsasmṛtau|
divye cakṣuṣi cāsravakṣayavidhāvajñānavarmācala-
prākāradrumabhedanaprakiraṇacchedādvalaṁ vajravat||7||
caturveśāradyaprāpta iti|
sarvadharmābhisaṁbodhe vivandhapratiṣedhane|
mārgākhyāne nirodhāptau vaiśāradyaṁ caturvidham||8||
jñeye vastuni sarvathātmaparayorjñānāt svayaṁjñāpanā-
ddheye vastuni hānikāraṇakṛteḥ sevye vidhau sevanāt|
prāptavye ca niruttare'tivimale prāpteḥ paraprāpaṇā-
dāryāṇāṁ svaparārthasatyakathanādastambhitatvaṁ kvacit||9||
siṁhavaditi|
nityaṁ vanānteṣu yathā mṛgendro
nirbhīranuttastagatirmṛgebhyaḥ|
munīndrasiṁho'pi tathā gaṇeṣu
svastho nirāsthaḥ sthiravikramasthaḥ||10||
aṣṭadaśāveṇikabuddhadharmasamanvāgata iti|
skhalitaṁ ravitaṁ nāsti śāsturna muṣitā smṛtiḥ|
na cāsamāhitaṁ cittaṁ nāpi nānatvasaṁjñitā||11||
nopekṣāpratisaṁkhyāya hānirna cchandavīryataḥ|
smṛtiprajñāvimuktibhyo vimuktijñānadarśanāt||12||
jñānapūrvaṁgamaṁ karma tryadhvajñānamanāvṛtam|
ityete'ṣṭādaśānye ca gurorāveṇikā guṇāḥ||13||
nāsti praskhalitaṁ ravo muṣitatā citte na saṁbhedataḥ
saṁjñā na svarasādhyupekṣaṇamṛṣerhānirna ca cchandataḥ|
vīryācca smṛtito viśuddhavimalaprajñāvimukteḥ sadā
mukti jñānanirdaśanācca nikhilajñeyārthasaṁdarśanāt||14||
sarvajñānupurojavānuparivartyartheṣu karmatrayaṁ
triṣvadhvasvaparāhata suvipulajñānapravṛttirdhruvam|
ityeṣā jinatā mahākaruṇayā yuktāvabuddhā jinai-
ryadbodhājjagati pravṛttamabhayadaṁ saddharmacakraṁ mahat||15||
ākāśavaditi|
yā kṣityādiṣu dharmatā na nabhasaḥ sā dharmatā vidyate
ye cānāvaraṇādilakṣaṇaguṇā vyomno na te rūpiṣu|
kṣityambujvalanānilāmbarasamā lokeṣu sādhāraṇā
buddhāveṇikatā na cāśvapi punarlokeṣu sādhāraṇā||16||
dvātriṁśanmahāpuruṣalakṣaṇarūpadhārīti|
supratiṣṭhitacakrāṅkavyāyatotsaṅgapādatā|
dīrghāṅgulikatā jālapāṇipādāvanaddhatā||17||
tvaṅ mṛduśrītaruṇatā saptotsadaśarīratā|
eṇeyajaṅghatā nāgakośavadvastiguhyata||18||
siṁhapūrvārdhakāyatvaṁ nirantaracitāṁśatā|
saṁvṛttaskandhatā vṛttaślakṣṇānunnāmabāhutā||19||
pralambabāhutā śuddhaprabhāmaṇḍalagātratā|
kambugrīvatvamamalaṁ mṛgendrahanutā samā||20||
catvāriṁśaddaśanatā svacchāviraladantatā|
viśuddhasamadantatvaṁ śuklapravaradaṁṣṭratā||21||
prabhūtajivhatānantācintyarasarasāgratā|
kalaviṅkarutaṁ brahmasvaratā ca svayaṁbhuvaḥ||22||
nīlotpalaśrīvṛṣapakṣmanetra-
sitāmalorṇoditacāruvaktraḥ|
uṣṇīṣaśīrṣavyavadātasūkṣma-
suvarṇavarṇacchaviragrasattvaḥ||23||
ekaikaviśliṣṭamṛdūrdhvadeha-
pradakṣiṇāvartasusūkṣmaromā|
mahendranīlāmalaratnakeśo
nyagrodhapūrṇadrumamaṇḍalābhaḥ||24||
nārāyaṇasthāmadṛḍhātmabhāvaḥ
samantabhadro'pratimo maharṣiḥ|
dvātriṁśadetānyamitadyutīni
narendracinhāni vadanti śāstuḥ||25||
dakacandravaditi|
vyabhre yathā nabhasi candramaso vibhūtiṁ
paśyanti nīlaśaradambumahāhrade ca|
saṁbuddhamaṇḍalataleṣu vibhorvibhūtiṁ
tadvijjinātmajagaṇā vyavalokayanti||26||
itīmāni daśa tathāgatabalāni catvāri vaiśāradyānyaṣṭādaśāveṇikā buddhadharmā dvātriṁśacca mahāpuruṣalakṣaṇānyakenābhisaṁkṣipya catuḥṣaṣṭirbhavanti|
guṇāścaite catuḥṣaṣṭiḥ sanidānāḥ pṛthak pṛthak|
veditavyā yathāsaṁkhyaṁ ratnasūtrānusārataḥ||27||
eṣāṁ khalu yathoddiṣṭānāmeva catuḥṣaṣṭestathāgataguṇānāmapi yathānupūrvyā vistaravibhāge nirdeśo ratnadārikāsūtrānusāreṇa veditavyaḥ| yatpunareṣu sthāneṣu caturvidhameva yathākramaṁ vajrasiṁhāmvaradakacandrodāharaṇamudāhṛtamasyāpi piṇḍārtho dvādaśabhiḥ ślokairveditavyaḥ|
nirvedhikatvanirdainyaniṣkaivalyanirīhataḥ|
vajrasiṁhāmbarasvacchadakacandranidarśanam||28||
balādiṣu balaiḥ ṣaḍbhistribhirekena ca kramāt|
sarvajñeyasamāpattisavāsanamaloddhṛteḥ||29||
bhedādvikaraṇācchedādvarmaprākāravṛkṣavat|
gurusāradṛḍhābhedyaṁ vajraprakhyamṛṣerbalam||30||
guru kasmādyataḥ sāraṁ sāraṁ kasmādyato dṛḍham|
dṛḍhaṁ kasmādyato'bhedyamabhedyatvācca vajravat||31||
nirbhayatvānnirāsthatvātsthairyādvikramasaṁpadaḥ|
parṣadgaṇeṣvaśāradyaṁ munisiṁhasya siṁhavat||32||
sarvābhijñatayā svastho viharatyakutobhayaḥ|
nirāsthaḥ śuddhasattvebhyo'pyātmano'samadarśanāt||33||
sthiro nityasamādhānāt sarvadharmeṣu cetasaḥ|
vikrāntaḥ paramāvidyāvāsabhūmivyatikramāt||34||
laukikaśrāvakaikāntacāridhīmatsvayaṁbhuvām|
uttarottaradhīsaukṣmyāt pañcadhā tu nidarśanam||35||
sarvalokopajīvyatvādbhūmyambvagnyanilopamāḥ|
laukyalokottarātītalakṣaṇatvānnabhonibhāḥ||36||
guṇā dvātriṁśadityete dharmakāyaprabhāvitāḥ|
maṇiratnaprabhāvarṇasaṁsthānavadabhedataḥ||37||
dvātriṁśallakṣaṇāḥ kāye darśanāhlādakā guṇāḥ|
nirmāṇadharmasaṁbhogarūpakāyadvayāśritāḥ||38||
śuddherdurāntikasthānāṁ loke'tha jinamaṇḍale|
dvidhā taddarśanaṁ śuddhaṁ vārivyomendubimbavat||39||
iti ratnagotravibhāge mahāyānottaratnatraśāstre guṇādhikāro nāma tritīyaḥ paricchedaḥ||3||
caturthaḥ paricchedaḥ
uktā vimalā buddhaguṇāḥ| tatkarma jinakriyedānīṁ vaktavyā| sā punaranābhogataścāpraśrabdhitaśca samāsato dvābhyāmākarābhyā pravartata iti| anantaramanābhogāpraśrabdha buddhakāryamārabhya dvau ślokau|
vineyadhātau vinayābhyupāye
vineyadhātorvinayakriyāyām|
taddeśakāle gamane ca nityaṁ
vibhoranābhogata eva vṛttiḥ||1||
kṛtsnaṁ niṣpādya yānaṁ pravaraguṇagaṇajñānaratnasvagarbhaṁ
puṇyajñānārkaraśmipravisutavipulānantamadhyāmbarābham|
buddhatvaṁ sarvasattve vimalaguṇanidhiṁ nirviśiṣṭaṁ vilokya
kleśajñeyābhrajālaṁ vidhamati karuṇā vāyubhūtā jinānām||2||
etayoryathākramaṁ dvābhyāmaṣṭābhiśca ślokaiḥ piṇḍārtho veditavyaḥ|
yasya yena ca yāvacca yadā ca vinayakriyā|
tadvikalpodayābhāvādanābhogaḥ sadā muneḥ||3||
yasya dhātorvineyasya yenopāyena bhūriṇā|
yā vinītikriyā yatra yadā taddeśakālayoḥ||4||
niryāṇe tadupastambhe tatphale tatparigrahe|
tadāvṛttau taducchittipratyaye cāvikalpataḥ||5||
bhūmayo daśa niryāṇaṁ taddhetuḥ saṁbhṛtidvayam|
tatphalaṁ paramā bodhirbodheḥ sattvaḥ parigrahaḥ||6||
tadāvṛtiraparyantakleśopakleśavāsanāḥ|
karuṇā tatsamudghātapratyayaḥ sārvakālikaḥ||7||
sthānāni veditavyāni ṣaḍetāni yathākramam|
mahodadhiravivyomanidhānāmbudavāyuvat||8||
jñānāmbuguṇaratnatvādagrayānaṁ samudravat|
sarvasattvopajīvyatvāt saṁbhāradvayamarkavat||9||
vipulānantamadhyatvādbodhirākāśadhatuvat|
samyaksaṁbuddhadharmatvāt sattvadhāturnidhānavat||10||
āgantuvyāptyaniṣpa ttestatsaṁkleśo'bhrarāśivat|
tatkṣiṁptipratyupasthānāt karuṇodvṛttavāyuvat||11||
parādhikāraniryāṇāt sattvātmasamadarśanāt|
kṛtyāparisamāpteśca kriyāpraśrabdhirā bhavāt||12||
yadanutpādānirodhaprabhāvitaṁ buddhatvamityuktaṁ tatkathamihāsaṁskṛtādapravṛttilakṣaṇādbuddhatvādanābhogāpratipraśrabdhamā lokādavikalpaṁ buddhakārya pravartata iti| buddhamāhātmyadharmatāmārabhya vimatisaṁdehajātānāmacintyabuddhaviṣayādhimuktisaṁjananārtha tasya māhātmye ślokaḥ|
śakradundubhivan meghabrahmārkamaṇiratnavat|
pratiśrutirivākāśapṛthivīvat tathāgataḥ||13||
asya khalu sūtrasthānīyasya ślokasya yathākramaṁ pariśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ|
śakrapratibhāsatvāditi|
viśuddhavaiḍūryamayaṁ yathedaṁ syānmahītalam|
svacchatvāttatra dṛśyeta devendraḥ sāpsarogaṇaḥ||14||
prāsādo vaijayantaśca tadanye ca divaukasaḥ|
tadvimānāni citrāṇi tāśca divyā vibhūtayaḥ||15||
atha nārīnaragaṇā mahītalanivāsinaḥ|
pratibhāsaṁ tamālokya praṇidhiṁ kuryurīdṛśam||16||
adyaiva na cirādevaṁ bhavemastridaśeśvarāḥ|
kuśalaṁ ca samādāya varteraṁstadavāptaye||17||
pratibhāso'yamityevamavijñāyāpi te bhuvaḥ|
cyutvā divyupapadyeraṁstena śuklena karmaṇā||18||
pratibhāsaḥ sa cātyantamavikalpo nirīhakaḥ|
evaṁ ca mahatārthena bhuvi syātpratyupasthitaḥ||19||
tathā śraddhādivimale śraddhādiguṇabhāvite|
sattvāḥ paśyanti saṁbuddhaṁ pratibhāsa svacetasi||20||
lakṣaṇavyañjanopetaṁ vicitreryāpathakriyam|
caṅkramyamāṇaṁ tiṣṭhantaṁ niṣaṇṇaṁ śayanasthitam||21||
bhāṣamāṇaṁ śivaṁ dharma tūṣṇīṁbhūtaṁ samāhitam|
citrāṇi prātihāryāṇi darśayantaṁ mahādyutim||22||
taṁ ca dṛṣṭvābhiyujyante buddhatvāya spṛhānvitāḥ|
taddhetuṁ ca samādāya prāpnuvantīpsitaṁ padam||23||
pratibhāsaḥ sa cātyantamavikalpo nirīhakaḥ|
evaṁ ca mahatārthena lokeṣu pratyupasthitaḥ||24||
svacittapratibhāso'yamiti naivaṁ pṛthagjanāḥ|
jānantyatha ca tatteṣāmavandhyaṁ bimbadarśanam||25||
taddhi darśanamāgamya kramādasminnaye sthitāḥ|
saddharmakāyaṁ madhyasthaṁ paśyanti jñānacakṣuṣā||26||
bhūryadvatsyāt samantavyapagataviṣamasthānāntaramalā
vaiḍūryaspaṣṭaśubhrā vimalamaṇiguṇā śrīmatsamatalā|
śuddhatvāttatra bimbaṁ surapatibhavanaṁ māhendramarutā-
mutpadyeta krameṇa kṣitiguṇavigamādastaṁ punariyāt||27||
tadbhāvāyopavāsavrataniyamatayā dānādyabhimukhāḥ
puṣpādīni kṣipeyuḥ praṇihitamanaso nārīnaragaṇāḥ|
vaiḍūryasvacchabhute manasi munipaticchāyādhigamane
citrāṇyutpādayanti pramuditamanasastadvajjinasutāḥ||28||
yathaiva vaiḍūryamahītale śucau
surendrakāyapratibimbasaṁbhavaḥ|
tathā jagaccittamahītale śucau
munīndrakāyapratibimbasaṁbhavaḥ||29||
bimbodayavyayamanāvilatāvilasva-
cittapravartanavaṁśājjagati pravṛttam|
lokeṣu yadvadavabhāsamupaiti bimbaṁ
tadvanna tatsaditi nāsaditi prapaśyet||30||
devadundubhivaditi|
yathaiva divi devānāṁ pūrvaśuklānubhāvataḥ|
yatnasthānamanorūpavikalparahitā satī||31||
anityaduḥkhānairātmyaśāntaśabdaiḥ pramādinaḥ|
codayatyamarān sarvānasakṛddevadundubhiḥ||32||
vyāpya buddhasvaraṇaivaṁ vibhurjagadaśeṣataḥ|
dharma diśati bhavyebhyo yatnādirahito'pi san||33||
devānāṁ divi divyadundubhiravo yaidvat svakarmodbhavo
dharmodāharaṇaṁ munerapi tathā loke svakarmodbhavam|
yatnasthānaśarīracittarahitaḥ śabdaḥ sa śāntyāvaho
yadvat tadvadṛte catuṣṭayamayaṁ dharmaḥ sa śāntyāvahaḥ||34||
saṁgrāmakleśavṛttāvasurabalajayakrīḍāpraṇudanaṁ
dundubhyāḥ śabdahetuprabhavamabhayadaṁ yadvat surapure|
sattveṣu kleśaduḥkhapramathanaśamanaṁ mārgottamavidhau
dhyānārūpyādihetuprabhavamapi tathā loke nigaditam||35||
ākāśavaditi|
niṣkiṁcane nirābhāse nirālambe nirāśraye|
cakṣuṣpathavyatikrānte'pyarūpiṇyanidarśane||73||
yathā nimnonnataṁ vyomni dṛśyate na ca tattathā|
buddheṣvapi tathā sarva dṛśyate na ca tattathā||74||
pṛthivīvaditi|
sarve mahīruhā yadvadavikalpāṁ vasuṁdharām|
niśritya vṛddhiṁ vairūḍhiṁ vaipulyamupayānti ca||75||
saṁbuddhapṛthivīmevamavikalpāmaśeṣataḥ|
jagatkuśalamūlāni vṛddhimāśritya yānti hi||76||
udāharaṇānāṁ piṇḍārthaḥ|
na prayatnamṛte keściddṛṣṭaḥ kurvan kriyāmataḥ|
vineyasaṁśayacchittyai navadhoktaṁ nidarśanam||77||
sūtrasya tasya nāmnaiva dipitaṁ tatprayojanam|
yatraite nava dṛṣṭāntā vistareṇa prakāśitāḥ||78||
etacchratamayodārajñānālokādyalaṁkṛtāḥ|
dhīmanto'vatarantyāśu sakalaṁ buddhagocaram||79||
ityartha śakravaiḍūryapratibimbādyudāhṛtiḥ|
navadhodāhṛtā tasmintatpiṇḍārtho'vadhāryate||80||
darśanādeśanā vyāptirvikṛtirjñānaniḥsṛtiḥ|
manovākkāyaguhyāni prāptiśca karuṇātmanām||81||
sarvābhogaparispandapraśāntā nirvikalpikāḥ|
dhiyo vimalavaiḍūryaśakrabimbodayādivat||82||
pratijñābhogaśāntatvaṁ heturdhīnirvikalpatā|
dṛṣṭāntaḥ śakrabimbādiḥ prakṛtārthasusiddhaye||83||
ayaṁ ca prakṛto'trārtho navadhā darśanādikam|
janmāntardhimṛte śāsturanābhogāt pravartate||84||
etamevārthamadhikṛtyodāharaṇasaṁgrahe catvāraḥ ślokāḥ|
yaḥ śakravaddundubhivat payodavad
brahmārkacintāmaṇirājaratnavat|
pratiśrutivyomamahīvadā bhavāt
parārthakṛdyatnamṛte sa yogavit||85||
surendraratnapratibhāsadarśanaḥ
sudaiśiko dundubhivad vibho rutam|
vibhurmahājñānakṛpābhramaṇḍalaḥ
spharatyanantaṁ jagadā bhavāgrataḥ||86||
anāsravādbrahmavadacyutaḥ padā-
danekadhā darśanameti nirmitaiḥ|
sadārkavajjñānaviniḥsṛtadyuti-
rviśuddhacintāmaṇiratnamānasaḥ||87||
pratirava iva ghoṣo'nakṣarokto jinānāṁ
gaganamiva śarīraṁ vyāpyarūpi dhruvaṁ ca|
kṣitiriva nikhilānāṁ śukladharmauṣadhīnāṁ
jagata iha samantādāspa daṁ buddhabhūmiḥ||88||
kathaṁ punaranenodāharaṇanirdeśena satatamanutpannā aniruddhāśca buddhā bhagavanta utpadyamānā nirudhyamānāśca saṁdṛśyante sarvajagati caiṣāmanābhogena buddhakāryāpratipraśrabdhieriti paridīpitam|
śubhaṁ vaiḍūryavaccitte buddhadarśanahetukam|
tadviśuddhirasaṁhāryaśraddhendriyavirūḍhitā||89||
śubhodayavyayāddhuddhaṁpratibimbodayavyayaḥ|
munirnodeti na vyeti śakravaddharmakāyataḥ||90||
ayatnāt kṛtyamityevaṁ darśanādi pravartate|
dharmakāyādanutpādānirodhādā bhavasthiteḥ||91||
ayameṣāṁ samāsārtha aupamyānāṁ kramaḥ punaḥ|
pūrvakasyottareṇokto vaidharmyaparihārataḥ||92||
buddhatvaṁ pratibimbābhaṁ tadvanna ca na ghoṣavat|
devadundubhivat tadvanna ca no sarvathārthakṛt||93||
mahāmeghopamaṁ tadvanna ca no sārthabījavat|
mahābrahmopamaṁ tadvanna ca nātyantapācakam||94||
sūryamaṇḍalavat tadvanna nātyanta tamo'paham|
cintāmaṇinibhaṁ tadvanna ca no durlabhodayam||95||
pratiśrutkopamaṁ tadvanna ca pratyayasaṁbhavam|
ākāśasadṛśaṁ tadvanna ca śuklāspadaṁ ca tat||96||
pṛthivīmaṇḍalaprakhyaṁ tatpratiṣṭhāśrayatvataḥ|
laukyalokottarāśeṣajagatkuśalasaṁpadam||97||
buddhānāṁ bodhimāgamya lokottarapathodayāt|
śuklakarmapathadhyānāpramāṇārūpyasaṁbhava iti||98||
iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatakṛtyakriyādhikāraścaturthaḥ paricchedaḥ ślokārthasaṁgrahavyākhyānataḥ samāptaḥ||4||
paṁcamaḥ paricchedaḥ
ataḥ parameṣveva yathāparikīrtiteṣu sthāneṣvadhimuktānāmadhimuktyanuśaṁse ṣaṭ ślokāḥ
buddhadhāturbuddhabodhirbuddhadharmā buddhakṛtyam|
gocaro'yaṁ nāyakānāṁ śuddhasattvairapyacintyaḥ||1||
iha jinaviṣaye'dhimuktabuddhi-
rguṇagaṇabhājanatāmupaiti dhīmān|
abhibhavati sa sarvasattvapuṇya-
prasavamacintyaguṇābhilāṣayogāt||2||
yo dadyānmaṇisaṁskṛtāni kanakakṣetrāṇi bodhyarthiko
buddhakṣetrarajaḥsamānyaharaho dharmeśvarebhyaḥ sadā|
yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṁ
tasmāddānamayācchuṁbhādbahutaraṁ puṇyaṁ samāsādayet||3||
yaḥ śīlaṁ tanuvāṅmanobhiramalaṁ rakṣedanābhogava-
ddhīmān bodhimanuttarāmabhilaṣan kalpānanekānapi|
yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṁ
tasmācchīlamayācchubhādbahutaraṁ puṇyaṁ samāsādayet||4||
dhyāyeddhyānamapīha yastribhuvanakleśāgninirvāpakaṁ
divyabrahma vihārapāramigataḥ saṁbodhyupāyācyutaḥ|
yaścānyaḥ śrṛṇuyāditaḥ padamapi śrutvādhimucyedayaṁ
tasmāddhyānamayācchubhādbahutaraṁ puṇyaṁ samāsādayet||5||
dānaṁ bhogānāvahatyevaḥ yasmā-
cchīlaṁ svargaṁ bhāvanā kleśahānim|
prajñā kleśajñeyasarvaprahāṇaṁ
sātaḥ śreṣṭhā heturasyāḥ śravo'yam||6||
eṣā ślokānāṁ piṇḍārtho navabhiḥ ślokairveditavyaḥ|
āśraye tatparāvṛttau tadguṇeṣvarthasādhane|
caturvidhe jinajñānaviṣaye'smin yathodite||7||
dhimānastitvaśaktatvaguṇavattvā dhimuktitaḥ|
tathāgatapadaprāptibhavyatāmāśu gacchati||8||
astyasau viṣayo'cintyaḥ śakyaḥ prāptuṁ sa mādṛśaiḥ|
prāpta evaṁguṇaścāsāviti śraddhādhimuktitaḥ||9||
chandavīryasmṛtidhyānaprajñādiguṇabhājanam|
bodhicittaṁ bhavatyasya satataṁ pratyapasthitam||10||
taccittapratyupasthānādavivartyo jinātmajaḥ|
puṇyapāramitāpūripariśuddhiṁ nigacchati||11||
puṇyaṁ pāramitāḥ pañca tredhā tadavikalpanāt|
tatpūriḥ pariśuddhistu tad vipakṣaprahāṇataḥ||12||
dānaṁ dānamayaṁ puṇyaṁ śīlaṁ śīlamayaṁ smṛtam|
dve bhāvanāmayaṁ kṣāntidhyāne vīryaṁ tu sarvagam||13||
trimaṇḍalavikalpo yastajjñeyāvaraṇaṁ matam|
mātsaryādivipakṣo yastat kleśāvaraṇaṁ matam||14||
etatprahāṇahetuśca nānyaḥ prajñāmṛte tataḥ|
śreṣṭhā prajñā śrutaṁ cāsya mūlaṁ tasmācchrutaṁ param||15||
itīdamāptāgamayuktisaṁśrayā-
dudāhṛtaṁ kevalamātmaśuddhaye|
dhiyādhimuktyā kuśalopasaṁpadā
samanvitā ye tadanugrahāya ca||16||
pradīpavidyunmaṇicandrabhāskarān
pratītya paśyanti yathā sacakṣuṣaḥ|
mahārthadharmapratibhāprabhākaraṁ
muniṁ pratītyedamudāhṛtaṁ tathā||17||
yadarthavaddharmapadopasaṁhitaṁ
tridhātusaṁkleśani barhaṇa vacaḥ|
bhavecca yacchāntyanuśaṁsadarśakaṁ
taduktamārṣaṁ viparītamanyathā||18||
yatsyādavikṣiptamanobhiruktaṁ
śāstāramekaṁ jinamuddiśadbhiḥ|
mokṣā ptisaṁbhārapathānukūlaṁ
mūrdhnā tadapyārṣamiva pratīcchet||19||
yasmānneha jināt supaṇḍitatamo loke'sti kaścitkvacit
sarvajñaḥ sakalaṁ sa veda vidhivattattvaṁ paraṁ nāparaḥ|
tasmādyatsvayameva nītamṛṣiṇā sūtraṁ vicālyaṁ na tat
saddharmapratibādhanaṁ hi tadapi syānnīti bhedānmuneḥ||20||
āryāṁścāpavadanti tannigaditaṁ dharmaṁ ca garhanti yat
sarvaḥ so'bhiniveśadarśanakṛtaḥ kleśo vimūḍhātmanām|
tasmānnābhiniveśadṛṣṭimaline tasminniveśyā matiḥ
śuddhaṁ vastramupaiti raṅgavikṛtiṁ na snehapaṅkāṅkitam||21||
dhīmāndyādadhimuktiśuklavirahān mithyābhimānāśrayāt
saddharmavyasanāvṛtātmakatayā neyārthatattvagrahāt|
lobhagredhatayā ca darśanavaśāddharmadvipāṁ sevanā-
dārāddharmabhṛtāṁ ca hīnarucayo dharmān kṣipantyarhatām||22||
nāgnernograviṣādaherna vadhakānnaivāśanibhyastathā
bhetavyaṁ viduṣāmatīva tu yathā gambhīradharmakṣateḥ|
kuryurjīvitaviprayogamanalavyālārivajrāgnaya-
staddhetorna punarvrajedatibhayāmāvīcikānāṁ gatim||23||
yo'bhīkṣṇaṁ pratisevya pāpasuhṛdaḥ syādvuddhaduṣṭāśayo
mātāpitrarihadvadhācaraṇakṛt saṁghāgrabhettā naraḥ|
syāttasyāpi tato vimuktiraciraṁ dharmārthanidhyānato
dharme yasya tu mānasaṁ pratihataṁ tasmai vimuktiḥ kutaḥ||24||
ratnāni vyavadānadhātumamalāṁ bodhiṁ guṇān karma ca
vyākṛtyārthapadāni sapta vidhivadyat puṇyamāptaṁ mayā|
teneyaṁ janatāmitāyuṣamṛṣiṁ paśyedanantadyutiṁ
dṛṣṭvā cāmaladharmacakṣurudayādbodhiṁ parāmāpnuyāt||25||
eṣāmapi daśānāṁ ślokānāṁ piṇḍārthastribhiḥ ślokairveditavyaḥ|
yataśca yannimittaṁ ca yathā ca yadudāhṛtam|
yanniṣyandaphalaṁ ślokaiścaturbhiḥ paridīpitam||26||
ātmasaṁrakṣaṇopāyo dvābhyāmekena ca kṣateḥ|
hetuḥ phalamatha dvābhyāṁ ślokābhyāṁ paridīpitam||27||
saṁsāramaṇḍalakṣāntirbodhiprāptiḥ samāsataḥ|
dvidhā dharmārthavādasya phalamantena darśitam||28||
iti ratnagotravibhāge mahāyānottaratantraśāstre'nuśaṁsādhikāro nāma pañcamaḥ paricchedaḥ ślokārthasaṁgrahavyākhyānataḥ samāptaḥ||5||
Links:
[1] http://dsbc.uwest.edu/node/7699
[2] http://dsbc.uwest.edu/node/4900
[3] http://dsbc.uwest.edu/node/8301
[4] http://dsbc.uwest.edu/node/4902
[5] http://dsbc.uwest.edu/node/4903
[6] http://dsbc.uwest.edu/node/4904
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.229.13 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập